________________
हा पितः! हा विभवाः ! हा जीवलोक ! “अट्टदुहट्टवसट्टा०"।
] इत्येवं कुतीर्थिकाः राजादयश्चापि, रूपवानपि कण्डरीक-पोण्डरीकसरिसो, धनवान् नंदसरिसो, धान्यवान् तिलगसेट्ठिसरिसो । ते वि सव्वे लालप्पयंता घंतमुवेंति, धन्तः संसारः, एवं ते यथाकर्मनिष्पन्नं उर्वति असमाधि प्राप्नुवन्ति । यच्च तच्छाश्वतकारित्वेनाजरामरणे च अहन्यहनि उत्पद्यमानेन धनमुपार्जितं तदपि अस्य अन्ये राजादयोऽपहरन्ति । एवं मत्वा पापानि कर्माणि वर्जयेत् तपश्च चरेत् ॥ १९॥ कथम् ?
४९१, सीहं जधा खुड्डुमिया चरंता, दूरेण चरंती परिसंकमाणा।
एवं तु मेधावि समिक्ख धम्म, पावाणि दूरेण विवजएज्जा ॥२०॥ ४९१. सीहं जधा खुड्डमिया चरंता० वृत्तम् । क्षुद्राः मृगाः क्षुद्रमृगाः व्याघ्र-वृक-द्वीपिकादयः, मृगा रोहितादयश्च । अधवा स एव क्षुद्रमृगः दूरेणेति अदर्शनेनागन्धेन वा तद्देशपरित्यागेन च, अपि वातकम्पितेभ्यस्तृणेभ्योऽपि सिंहभयादुद्विग्नाश्चरन्ति । एवं तु मेधावि समिक्ख धम्मं, एवं अनेन प्रकारेण, मेधया धावतीति मेधावी, सम्यग् ईक्षित्वा समीक्ष्य ज्ञात्वेत्यर्थः, असमाधिकर्तणि च पावाणि दरेण विवजएज्जा ॥ २० ॥
१ खुइमिगा ख १ खं २ पु १ पु २॥ २ दूरे च खं १ खं २ पु १ पु २ । दूरेण च वृ० दी०॥ ३ दूरेण पावं परिवजएजा खं १ ख २ पु१पु२ वृ० दी०॥
Jain Educati
l
ational
For Private & Personal Use Only
ROOM.jainelibrary.org.