SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं स्यगडंग पढमो पुयक्खंधो सुत् १० समाहिअज्झयणं ॥२३३॥ ४९२. संबुज्झमाणे य गरे मतीमं, पावातो अप्पाण णियंदृएज्जा। हिंसप्पसूताणि दुहाणि मत्ता, णेबाणभूते व परिवएज्जा ॥ २१॥ ४९२. संबुज्झमाणो० वृत्तम् । संबुज्झमाणो य, किं संबुज्झमाणो ? समाधिधर्म । मतिरस्यास्तीति मतिमान् वड्डमाणपरिणामो हिंसादिपापत आत्मना निवृत्तिं कुर्यात् , निवृत्तेः करणमित्यर्थः । स्यात्-किं पापात् ?, हिंसप्पसूताणि दुहाणि मत्ता, हिंसातः प्रसूतानि हिंसापसूताणि जाति-जरा-मरणा-ऽप्रियसंवासादीनि नरका दिदुःखानि च अट्ठविधकम्मोदयनिष्फण्णाणि असमाधि प्रसवतीति । व्याणभूते व परिव्यएजा, निर्वाणभृतः सर्वभूतानां निवृतिकारणमित्यर्थः, यथा वा निर्वृतोऽव्याबाधसुखप्राप्तस्तिष्ठति एवं भवानपि अव्याबाधसुखनिस्सङ्गो अनिवृतोऽपि निर्वृतभूतः सर्वतो व्रजेत् परिव्वएखा ॥ २१ ॥ मूलगुणाधिकारे प्रस्तुते ४९३. मुसं ण बूया मुणि अत्तकामी, णिव्वाणमेवं कसिणं समाधि । सयं ण कुजा ण य कारवेजा, करंतमण्णं पि य णाणुजाणे ॥ २२॥ ४९३. मुसं ण व्या वृत्तम् । आत्मनिःश्रेयसकामी । एवं निर्वाण समाधिर्भवति कसिण इति सम्पूर्णः, संसारिकानि हि यानि कानिचित् स्नान-पानादीनि निर्वाणानि तान्यसम्पूर्णत्वाद् नैकान्तिकानि नात्यन्तिकानि च । वतारोऽपि च १तु खं १ ख २ वृ० दी० ॥ २ निवट्ट खं १ पु २॥ ३ मंता, वेराणुबंधीणि महन्भयाणि खं १ ख २ पु १ पु २ ३० दी। मंता, णेबाणभूते व परिव्वएज्जा वृपा०॥ ४ अत्तयामी खं २ पु १ पु २३० दी। यऽत्तगामी खं १॥ ५ णमेवं खं १ सं २ पु१पु २ १० दी॥ ६ वि सं १॥ ७ करेंत खं १ खं २ पु१॥ २३३ ।। Jain Educat onal For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy