________________
XXXXXXXXXXXX
सो पुण चोदतो दुविधो- समानवयोऽसमानवयो वा, सर्वस्यापि सोढव्यमिति, तद्यथा
५८५. डहरेण वुडेणऽणुसासिते तु, रातिणिएणावि समएणं ।
सम्मं तगं थिरतो णाभिगच्छे, णिज्जंतए वा वि अपारए से ॥ ७ ॥
५८५. डहरेण० वृत्तम् । डहरो जन्म-पर्यायाभ्याम्, बुड्डो वयसा, अनुशासितः कचित् चुक्क स्खलिते पढिचोदितः, रायणिओ आयरिओ परियाएण वा पवत्तगाईण वा पञ्चानामन्यतमेन समवयो- परियाएण वयसा वा, एवमादीनां वचनं सम्मं तगं थिरतो तदिति चोदनावचनम् थिरं नाम जं अपुणक्कारयाए अब्भुट्ठेति, नाभिगच्छति गृह्णामि, न मिच्छादुक्कडं करेति, कुंभारमिच्छादुक्कडं वा करेति, चोदितो वा पडिचोदति । णिज्जंतए वा वि अपारए से, यथा नदीपूरेण ह्रियमाणः केनचिदुक्तः - इदं तुरकाष्ठं अवलम्बस्व शरस्तम्बं वृक्षशाखां वा मुहूर्तमात्रं चाऽऽत्मानं धारय इत्युक्तो रुष्यति न वा करोति, यदुच्यते स हि अपारगे भवति, पारं गच्छतीति पारगः, एवं समिओ वि । अथवा निर्यन्त्रणामिवाऽऽतुरः न रागपारं गच्छति । अथवा णिअंतग इति णिज्जंततो, स हि आचार्यैर्मोक्षं प्रति नीयमानोऽपि सम्यगुपदेशैः पडिचोअणाहि य ण पारं गच्छति संसारस्य कषायवशात्, अहं पि चोइज्जामि डहरेहिं अप्पसुतेहि य ॥ ७ ॥
Jain Education International
१ ऊ खं १ ख २ पु १ पु २ ॥ २९व्वदेणं खं १ ॥
For Private & Personal Use Only
XXXX*******
www.jainelibrary.org