SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXX सो पुण चोदतो दुविधो- समानवयोऽसमानवयो वा, सर्वस्यापि सोढव्यमिति, तद्यथा ५८५. डहरेण वुडेणऽणुसासिते तु, रातिणिएणावि समएणं । सम्मं तगं थिरतो णाभिगच्छे, णिज्जंतए वा वि अपारए से ॥ ७ ॥ ५८५. डहरेण० वृत्तम् । डहरो जन्म-पर्यायाभ्याम्, बुड्डो वयसा, अनुशासितः कचित् चुक्क स्खलिते पढिचोदितः, रायणिओ आयरिओ परियाएण वा पवत्तगाईण वा पञ्चानामन्यतमेन समवयो- परियाएण वयसा वा, एवमादीनां वचनं सम्मं तगं थिरतो तदिति चोदनावचनम् थिरं नाम जं अपुणक्कारयाए अब्भुट्ठेति, नाभिगच्छति गृह्णामि, न मिच्छादुक्कडं करेति, कुंभारमिच्छादुक्कडं वा करेति, चोदितो वा पडिचोदति । णिज्जंतए वा वि अपारए से, यथा नदीपूरेण ह्रियमाणः केनचिदुक्तः - इदं तुरकाष्ठं अवलम्बस्व शरस्तम्बं वृक्षशाखां वा मुहूर्तमात्रं चाऽऽत्मानं धारय इत्युक्तो रुष्यति न वा करोति, यदुच्यते स हि अपारगे भवति, पारं गच्छतीति पारगः, एवं समिओ वि । अथवा निर्यन्त्रणामिवाऽऽतुरः न रागपारं गच्छति । अथवा णिअंतग इति णिज्जंततो, स हि आचार्यैर्मोक्षं प्रति नीयमानोऽपि सम्यगुपदेशैः पडिचोअणाहि य ण पारं गच्छति संसारस्य कषायवशात्, अहं पि चोइज्जामि डहरेहिं अप्पसुतेहि य ॥ ७ ॥ Jain Education International १ ऊ खं १ ख २ पु १ पु २ ॥ २९व्वदेणं खं १ ॥ For Private & Personal Use Only XXXX******* www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy