SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं स्यगडंग पढमो सुयक्खंधो १४ गंथज्झयणं ॥२८१॥ यस ताव सपक्खचोदणा । इदाणिं सपनवे परपक्खे अ५८६. वियुट्टितेणं समयाणुसढे, डहरेण बुड्ढेणेऽणुसासिते तु। अॅन्भुट्टिताए घडदासिए वा, अगारिणं वा समयाणुसिढे॥८॥ ५८६. वियुट्टितेणं समयाणुसढ० वृत्तम् । विउद्वितो णाम विगुतो, यथा व्युत्थितपर:-ठयुत्थितोऽस्य विभवः सम्पत्, व्युत्थिताः संयमविप्रतिपन्ना इत्यर्थः । पार्श्वस्थादीनामन्यतमेन का कचित् प्रमादाचातुर्येण का त्वरितत्वरितं गच्छन् जधा तुभं ण बट्टति तुरितं गंतुं, कहं कीडगादीनि न हिंसध ? रुस्सिहित्तु वा । एवं मूलगुणेसु वा उत्तरगुणेसु वा, विराधणाए अण्णतरेण वा समयेनाऽनुशास्त:-ण तुब्भं बट्टति एवं काउं, जुअंतरपलोअणेण होतब्बं । तं तु बहरेप का महंतेण वाऽनुशास्तः । अब्भुद्विताए घडदासीए वा, अतीव उत्थिता अब्भुहिता, कुनोत्थिता ? दौःशील्ये, घटदासीग्रहणं तीसे वि ताव णोदिज्जते ण रुस्सितव्वं, किं पुण जो तणुआणि वि सीलाणि धरेति ? । अथवा अब्भुद्विता सा दंडघट्टिता भुयंगीव धमधमेंती रुहा गं भणेती-तुब्भं वट्टति एवं कातुं ? । अधवा अभुद्विते त्ति पडिपक्खवयणेण गतं, चन्द्रगुप्तस्त्रीवत् पुरुषः, तद्यथा-दासदासी पतितेभ्योऽपि पतिता सा वि चोदंती ण वक्तव्या-सच्चा वि ताव तुमं का होसि ममं चोदेतुं ?। अगारिणं ति स्त्री-पुं-नपुंसकं वा । श्रावकेण अन्यतरेण वा एवं चोदितो ण कुप्पेज्जा ॥ ८॥ ॥२८१ ॥ १ सिट्टे खं २ पु १ पु २॥ २°ण व चोतिते तु सं २ पु २० दी।ण व चोइतेसुखै २ पु१॥ ३ अञ्चुट्टि पु २ वृ० दी। पञ्चाट्टिपु१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy