SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५८७. ण तेसु कुप्पे ण त पबहेजा, ण यावि किंची फरुसं वदेजा। तधा करिस्सं ति पडिस्सुणेत्ता, सेयं खु मेवं ण पमाद कुज्जा॥१॥ ५८७. [ण तेसु कुप्पे ण.] वृत्तम् । कोपो नाम मनःप्रद्वेषं पडुच्च । ण त पबहेजा कुट्ठ-लो?-इट्ठादीहिं । ण वा फरुसं वदेज, जधा स मरु[ओ, रत्तपडगो नाम खोमडक्खाओ मुंडकुडुंबी, सो वि ताव छिण्णणासिगो ण किरि जागति जेण तुब्भोवदिटुं, किमंग पुण तुर्म ? । सपक्खेण वा ओसण्णेण चोदितो भणति-को तुम ममढे वा चोदेतुं भवति ? । तधा करिस्सं ति सपक्खे मिच्छामि दुकडं, परपक्खे 'ममैवैतच्छ्यः ' एवं पडिसुणेता न च प्रमादं कुर्यात ॥ ९ ॥ येन पुनश्चोद्यते यत्तुल्यगं तस्स पूया कातव्या । तत्र दृष्टान्तः५८८. वणंसि मूढस्स जहा अमूढे, मग्माणुसासंति हितं पयाणं । तेणेव मे इणमेव सेयं, जं मे बुधा संस्मऽणुसासयंति ॥१०॥ ५८८. वणंसि मूढस्स० वृत्तम् । वनं अरण्यं तत्र दिग्मूढस्य उत्पथप्रतिपन्नस्य वा अमूढः कश्चित् पुमान अन्यो ग्रामो वा अदिसं गच्छतो मार्ग कथयति-यथा कथयामि तथा तथाऽयं मार्ग ईप्सितां भुवं गच्छति; अनुशासन्तो यदि १ कुज्झे खं १ ख २ पु २ वृ• दी । कुप्पे वृपा० । कुट्टे पु १॥ २'स्सुणेजा खं १ खं २ पु १ पु २ पृ० दी० ॥ ३ एयं खं १॥ ४ -हवादीहिं चूसप्र० ।-हत्थादीहिं मु०॥ ५अमूढा खं १ खं २ पु१ पु २ वृ० दी०॥ ६ पदाणं खं १ । पताणं सं२ पु१॥ ७ तेणावि मज्झं इण खं १ वृ० दी। तेणेव मज्झं इण खं २ षु १ पु२॥ ८समगुसाख १ ख २ पु १ पु२॥ Jain Educat For Private Personal Use Only Gainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy