________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयखंधो
सुत्
१४ गंथज्झयणं
॥२८२॥
उन्मार्गापायान् दर्शयित्वा ब्रवीति-अयं ते मग्गो हितःक्षेमः, अकुटिलत्वादितः फलोवगादिवृक्ष-जलोपेतत्वाच्च । प्रजायन्ते इति प्रजाः मनुष्याः , प्रयान्ति वा येन तत् प्रयातं भवति मार्ग एव । तेणेव मे इणमेव 'सेयं, तेण हि मूढेण मज्झं चेव एतं सेयं । जं [मे] बुधा सम्मऽणुसासयंति, जं मे एते बुधा मग्गविदू सम्म उज्जुगं, न वा द्वेषेण, अनुशासना नाम मार्गोपदेशनैव । अथवा तेनैतत् तुल्यं तेनैव हि दिग्मूढेन ममैवैतच्छेयो मार्गोपदेशनमजानतः, तस्य वचो गृह्येत । तथा शिष्येणापि ममैवैतच्छ्रेयः, किमिति ? उच्यते-जं मे बुधा सम्मऽणुसासयंति, बुधाः आचार्याः पुत्रस्येवोपदिशन्ति, न द्वेषेणापक्षरागेण वा । क ? स्खलितेषु अणुशासति ॥ १० ॥ एष दृष्टान्तः । उपसंहारः
५८९. तेणावि मूढेण अमूढयस्स, कायब पूया सविसेसजुत्ता।
एतोवमं तत्थ उदाहु धीरे, अणुगम्म अटुं उवणेति सम्मं ॥११॥ ५८९. [ तेणावि मूढेण अमूढयस्स० वृत्तम् । ] ततः तेन मूढेनेश्वरेण वा अमृढस्येति देशिकस्य, यद्यपि चण्डालपुलिन्द-गन्द-गोपालादि च तस्यापि तेन निस्तीर्णकान्तारेण सता शक्त्यनुरूपा कायवा पूया सविसेसजुत्ता, अहमनेन दुर्गात् श्वापदभयादिदोषेभ्यो मोक्षित इत्यतोऽस्य कृतज्ञत्वात् प्रतिपूजां करोमि । विशेषयुक्ता नाम यावती मे तेन पूजा कृता अतो
KOKe-KeXOXOXOXOXOXOKX
॥२८२॥
१सेयं तेण विमूढेण अमूढयस्स तेण हि चूसप्र० । अग्रेतनसूत्रवृत्तप्रतीकरूपोऽयं पाठोऽत्र लेखकप्रमादेन प्रविष्टोऽस्ति ॥ २ अह तेण मूखं १ खं २ पु १ पु २ ० दी। ३ पूता सं १॥ ४ एवोवमं खं २ पु१पु२॥ ५वीरे खं १ खं २ पु १ पु २ ३० दी.॥ ६ अत्थं उवणेति खं १ खं २ पु १ पु २ वृ० दी०॥
Jain Educati
o
nal
For Private & Personal Use Only
mimjainelibrary.org