SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ | अस्याधिकं करोमि, तद्यथा-बना-ऽन्न-पान-भोगप्रदानं च राजा दद्यात् । उक्तो दृष्टान्तः । एतोवमं तत्थ उदाहु धीरे, तस्मिन्निति तस्मिन् मार्गोपदेशके । उदाहरंति स्म उदाहु धीराः । अणुगम्म अटुं ति अणुगमेतूण अनुगम्य उपनयन्ति, | तेनापि मिथ्यात्ववनाद् उत्तरन्तेन अभ्युत्थानादि सविशेषा पूजा कर्तव्या, यद्यप्यसौ चक्रवर्ती निष्क्रान्तः आचार्यश्चन्द्रम:कुलादिजातः । द्रव्यपूजा आहारादि, भावे भक्तिः वर्णवादश्च । वार्तास्वन्येऽपि दृष्टान्ताः । तद्यथा गेहे वि अग्गिजालाउलम्मि लमाण-डज्झमाणम्मि । जो बोधेति सुबंधुं सो तस्स जणो परमबंधू ॥ १॥ जध वा विससंजुत्तं भत्तं मिट्टैमिह भोत्तुकामस्स । जो विसदोसं साहति सो तस्स जणो परमबंधू ॥२॥ ॥ ११॥ अयमन्यः सौत्रः५९०.णेता जधा अंधकारंसि रातो, मग्गं ण जाणाति अपासमाणे। सो सूरियस्स अन्भुग्गमेणं, मग्गं वियाणाति पगासितम्मि ॥१२॥ ५९०.णेता जधा अंधकारंसि रातो० वृत्तम् । नयतीति नीयते वा नेता । अन्धं करोतीति अन्धकारः मेघान्धकारं अचन्द्रा वा रात्रिः, अडवी या गर्ता-पाषाण-दरी-वृक्षदुर्गमा, से तस्यां पूर्वदृष्टमपि दण्डकपथं न पश्यति, कुतोऽ भावभक्तिवर्णवादश्च । धार्तास्त्वन्ये चूसप्र. ॥ २जह णाम डम वृत्तौ ॥ ३ सुयंतं सो वृत्तौ ॥ ४ निद्धमिह वृत्तौ ॥ ५अपस्समाणे ख १ खं २ पु १ पु२॥ ६सूरितस्सा खं २ पु२। सूरितस्स खं १पु१॥७'सियसि खं १ खं २ पु२॥ सूयगडं ४८ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy