SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं XX १४ गंथ 4॥२८ ॥ ज्ञयणं Co-OXXXXX दित्यर्थः, धर्मकथां वा कथयन् वितिगिंछामप्पणा तरेज, "तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं ।" [माया० श्रु० १०५ उ०५ सू० ३] अण्णेसिं च तधा कहेज जधा वितिगिंछा ण भवति ॥ ५॥ उत्तरशिक्षाधिकारेऽनुवर्तमानो ५८४. जे ठाणए या सयणा-ऽऽसणे या, परक्कमे यावि सुसाहुजुत्ते। समितीसु गुत्तीमु अ आयपण्णे, वियागरेति य पुढो वदेजा ॥६॥ ५८४. जे ठाणए या सयणा-ऽऽसणे या० वृत्तम् । स्थानेन साधुर्भवति पडिलेहित्ता पमज्जित्ता, जधा ठाणसत्तिकए [आचा० श्रु० २ चू०२-१] । सयणे सुबंतो साधू साधुरेव भवति, सजग्गरो सुवति जधा ओहणिजुत्तीए । आसणे निसीयंतो पडिलेहणादि करेति पीढगादि च, जहिं काले आसणं गेण्हितव्वं जधा परिभुजितव्वं, पलियंकादीओ य पंच णिसिज्जाओ आचरंतो साधुरेव भवति, परकमे रियासमितत्वात् साधुरेव भवति । समितीसु गुत्तीसु अ समितीओ रियासमितीमुक्का सेसाओ, गुत्तीओ वि कायगुत्तिं मोत्तुं, ठाण-सयणा-ऽऽसणग्गहणेणं कायगुत्तिरुक्ता । आगता प्रज्ञा यस्य स भवति आगतप्रज्ञः, समिति-गुप्तीश्च आसेवते । वियागरेति ति स एवं समितात्मा गुप्तश्च यदा तान् व्याकरोति धर्म तदा | सुखं प्रज्ञापयति, पुढो विस्तरशः कथयति, तस्य हि उद्यमानस्य ग्राह्यं वचो भवति विसुद्धं च वदति । स्थानादिषु वा योऽपि चिरं स्खलतीत्यर्थः, तं पुढो वदेज पतिचोदिज स्वयम् , यथा ते हि सुखं परान् वारयन्ति । अथवा पुढो त्ति परस्परं चोदयन्ति, न गारवेन ममैते वश्या अभियोज्या वा ॥ ६ ॥ १णओ या सं १ ख २ पु १ पु २ वृ• दी• ॥ २ आसुपण्णे खं २ पु १ पु २॥३गरेंते य ख १ ख २ पु १ पु २ वृ० दी०॥ ॥ २८॥ Jain Educati o na For Private Personal Use Only nelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy