________________
XOXOXOXOXOXOXOXXX
५८३. सहाइ सोचा अदु भेस्वाइ, अणासए तेसु परिवएज्जा।
__णि च भिक्खू ण पमादएज्जा, कहं कहं वा वितिगिच्छतिण्णे ॥५॥ ५८३. सद्दाइ सोच्चा अदु मेरवाइ० वृत्तम् । तद्यथा-वन्दन-स्तुत्याशीर्वाद-निमन्त्रणादीन तथोपसेवनादीनि, येन आदिग्रहणं करोति तेन ज्ञायते यथैतानि स्तुत्यादीनि शब्दजातानीह सन्तीति । भयं कुर्वन्तीति भैरवाणि, तद्यथा-खर-फरुसणिडुर-भैरवादीनि सदाणि सोचा, वाक्यशेषादभैरवाणि, वाक्यशेषादिति न ज्ञाप्यते, वाशब्दादभैरवान्, अथवा अभैरवाणि । अनाश्रयो नाम अनाश्रवः तेषु भवेत् , अथवा आश्रय इति स्थानम् , न राग-द्वेषाश्रय इत्यर्थः । अनुभूतेषु वा । एवं जाव फरुसाणि फुसित्ता अदु मेरवाणि, अपि चोलपट्टए कप्पेसु वा सण्हेसु रागो ण कायब्वो, खर-फरुस-मइलेसु दोसो, जइ पंचहिं हता सद्द-फरिस-रस-रूव-गंधेहिं एते इन्द्रियप्रमाददोषा इहैत्र । निद्राप्रमादनिवृत्तये तु णिदं च भिक्खू ण पमादएजा, दिवसतो ण णिहायति, रत्ति पि दोहि जामे जिणकप्पी, एकान्तं पि तणुणिद्दो सरीरधारणार्थ स्वपिति, निद्रा हि परमं विश्रामणम् । चशब्दात् कषाय-[वि] कथा-मद्यप्रमादा अपि गृह्यन्ते । कथं कथमिति, किमहं पव्वजं ण णित्थरेज ? समाधिमरणं ण लभेज ?, अधवा कथं कथमिति सम्यगनुचीर्णस्यास्य किं फलमस्ति नास्ति ? इत्यवं वितिगिच्छां तरेज, न कुर्या
१ पञ्चम-षष्ठसूत्रवृत्ते मूलसूत्रादर्शेषु वृत्ति-दीपिकयोश्च व्यत्यासेन वत्तेते ॥ २ सद्दाणि सोच्चा अदु मेरवाणि, अणासवे खं १ सं २ पु १ पु २ ० दी०॥ ३द कुज्जा खं २ पु १ पु वृ० दी.॥ ४ कहंची विपु पु२॥ ५फी विइन्छितिण्णे खं १ | खं २ यू.पी०॥ ६ तानिह चूसप्र०॥
Jain Educati
o
nal
For Private & Personal Use Only
waiid.jainelibrary.org.