________________
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं
१४ गंथज्झयणं
॥२७९॥
५८२. ओसाणमिच्छे० वृत्तम् । ओसाणमित्यवसानं जीवितावसानमित्यर्थः, अथवा ओसाणमिति स्थानमेव गुरु*पादमूले । उक्तं हि-"आसवपदमोसाणं मल्लिस्स मणोरमे चेव ।” [ ] मनुष्य इति यावन्मनुष्यत्वमस्य |
तावदिच्छति वसितुं अगिलाए समाधि मण्णमाणोऽनवबुद्धोऽवग्रहवत्, समाधिरुक्ता, तमाचार्यसकाशादिच्छति । अन्यत्रापि | हि वसन् जो गुरुणिद्देशं वहति स गुरुकुलवासमेव वसति, अनिर्देशवर्ती तु सनिकृष्टोऽपि दूरस्थ एव, लोकेऽपि सिद्धा प्रत्यक्ष-परोक्षासेवा । आह च- "काम-क्रोधावनिर्जित्य, किमारण्यं करिष्यसि ?"[
] कालगतेऽपि गुरौ असहायेन गीतार्थेन चान्यत्र गन्तव्यम् । स्यात्-को दोषोऽनधिकरणायितस्य ? अणोसिते णंतकरे त्ति णच्चा, ण उषितः गुरुकुलेहिं अनुषितः न भवस्यान्तकरो भवति, वालुङ्कवैद्यदृष्टान्तः [बृहत्क० भाष्य गा० ३७६ पत्र ११], गुरुसमीपे तु स्खलितोऽपि पुनर्विशोध्यते । कया मेरयाऽऽवासे ? ओभासमाणे दवियस्स वित्तं, ओभासितं णाम राग-द्वेषरहितत्वात् तीर्थकर एव भगवान्, 'ज्ञानधना हि साधवः' इति कृत्वा वित्तं ज्ञानमेव, ज्ञान-दर्शन-चारित्राणि वा । अथवा तं दविगवित्वं प्रकाशयति-बादी वा धम्मकथी वा विसुद्धचरित्रो वा तपस्वी वा । तद् यावदाचार्यसमीपे विद्यते ताण ण णिकसे बहिता, असावपि तावद् वशको गुरुमुपजीवति, आचार्यवज्रवद् गुर्वनुज्ञातो णिकसे, मज्जातातो वा बहिता ण णिकसे, विषयकषायाभ्यां वा हीरमाणमात्मानं अवभासते अनुशासतीत्यर्थः, मा एवं कुरु यावदित्यर्थः । निवार्यमाणं चात्मानमिच्छति गुर्वादिभिः, आशुप्रज्ञ इति क्षिप्रप्रज्ञः क्षण-लव-मुहूर्तप्रतिबुद्ध्यमानता ॥ ४ ॥ तथा "किं मे कडं किं व मे किच सेसं०"
] प्रमादं च गत्वा आशु प्रतिनिवर्तते किल, सप्रमादं वा तत्र विषय-प्रमादनिवृत्तये इत्यपदिश्यते
२७९॥
*
Jain Educati
o
nal
For Private & Personal Use Only
www.jainelibrary.org