________________
XOXO
५८१. एवं तु सिक्खे वि अपुट्ठधम्मे, णिस्सारं वुसिमं मण्णमाणो । दियस्स छावं व अपत्तजातं हरिंसु णं पावधम्मा अणेगे ॥ ३ ॥
५८१. एवं तु सिद्धे (सिक्खे) वि अपुट्टधम्मे० वृत्तम् । न स्पृष्टो येन धर्मः स भवति अटुधम्मे, अगीतार्थ इत्यर्थः । णिस्सारमिति इहलोकसुद्द, णिस्सारं बुसिमं णाम चारित्रं णिस्सारं मण्णमाणो, परलोअसुहं चाणिरसारं मण्णमाणो, दियस्स छावं व स एव द्विजः - पक्षी चटिकादीनामन्यतमः, छावगं नाम पिल्लगं, अपत्रजातं अपक्षजातं हरिंसु हरिंति हरिस्सति वा, त्रैकाल्यदर्शनार्थं तीतकालग्रहणम् । पापो येषां धर्मः - मिथ्यादर्शनं अविरतिश्च ते पापधर्माः भिक्षुकादीनि तिणि तिसहाणि पावादियसताणि विपरिणामेऊण हरंति । तद्यथा - जीवाकुलत्वाद् दुःसाध्या अहिंसा, दुःखेन च वो धर्म:, इह तु सुखेन, शुचिवादिनोऽपि द्विषन्ति आमघटवदित्येवं कुप्रवचनजलेन विनश्यन्ति । रायादिणो यिल्लगा वा णं विसएहिं णिमंतेन्ति, इत्थी वा इत्यादि । अनेक इति बहवः पाषण्डिनो गृहिणञ्च ॥ ३ ॥
Jain Education International
यतश्चैते दोषाः अगृहीतग्रन्थस्य तेन तग्रहणार्थं गुरुपादमूले
५८२. ओसाणमिच्छे मणुए समाधिं, अणोसिते तकरे त्तिं णच्चा । ओभासमाणे दवियस्स वित्तं, ण णिक्कसे बहिता आसुपण्णे ॥ ४ ॥
१ तु सेहं पि अधम्मं, णिस्सारियं बुसिमं मण्णमाणा खं १ खं २ पु १ पु २ वृ० बी० ॥ २इ खं २ पु १२ ति खं १ ॥
For Private & Personal Use Only
XCXCXBBY BY BOX
www.jainelibrary.org