________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
१४ गंथज्झयणं
॥२७८॥
प्रमादो नाम अनुद्यमः, विप्रमादः] यथोक्तकरणम् , यथाऽऽतुरः सम्यग्वैद्योपपातकारी शान्तिं लभते एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानीयेन प्रशस्तभावग्रन्थेन कर्मामयशान्तिं लभते ॥ १॥
जो पुणं एगल्लविहारपडिमाए अप्पज्जत्तो, गच्छम्मि केयि पुरिसे अविदिणि(?ण्णे) णिगच्छंति अवितीर्णश्रुतमहोदधी, यद्वा नासौ तीर्थकरादिभिर्विधत्तः तस्स दुज्जादादी दोसा भवंति, इमे चान्ये । सूत्रम्
५८०. जधा दिया पोतमपत्तजातं, सवासगा पवितुं मण्णमाणं ।
तमचाईतं तरुणमक्खगं वा, ढंकादि अव्वत्तगम हरेजा ॥२॥ ५८०. जधा दिया. वृत्तम् । पोतमपत्तजातं सवासगा पवितुं मण्णमाणं, स्ववासगाद गर्भादण्डाच्च द्विर्वा जातो द्विजः। पततीति पोतः । पतन्तं त्रायन्तीति पतत्राणि पिञ्छानीत्यर्थः, नास्य पत्राणि जातानि अपत्रजातः । सवासगा XI पवितुं प्रलातुं तमचाइ[२] तरु[णम]पक्खगं वा सवासगातो उल्ली (?ड्डी)णं पुणो उड्डेतुमसक्केन्तं, ढङ्कः पंखी, ढङ्क आदिर्येषां
ते भवन्ति ढंकादिणो अन्यतराः, अव्यक्तगम इति अपर्याप्तः, हरेज वा, पिवीलिकाओ व णं खाएज्ज, मारेज्ज वा गं चेडरूवाणि धाडेज वा, अपि काकेनापि ह्रियते ॥ २॥ एष दृष्टान्तः । सूत्रेणैवोपसंहारः
XXXXXXXXXXXX
॥२७८॥
१ स्थानीयन प्रश° चूसप्र०॥ २दिता पोखं १॥ ३ सावासगा खं १ ख २ पु १पु २ ३० दी ॥ ४ इउं त खं २॥ ५ पत्तजातं, ढं खं १ ख २ पु १ पु २ वृ० दी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.