SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ गाधेतो वि यतिविधो० माधा । गहणे तिविधो-सुत्तं गाहेति अत्थं गाहेति उभयं गाहेति । आसेवणाए दुविधो मूलगुणे उत्तरगुणे य, मूले पंच, तं जधा-पाणातिवायवेरमणं सेवावेति, कारयतीत्यर्थः । उत्तरगुणे तवं दुवालसविधं आसेवावेति ॥ ५ ॥ १२४ ॥ णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं । स एवमाधत्तधिए धम्मे द्वितो ५७९. गंथं विधाय इह सिक्खमाणो, उत्थाय सुबंभचेरं वसेज्जा। ओवातकारी विणयं सुसिक्खे, जे छेगे विप्पमादं ण कुजा ॥१॥ ५७९. गथं विधाय इह सिक्खमाणो० वृत्तम् । सावधं द्रव्यग्रन्थः, प्राणातिपातादि मिथ्यात्वादि अप्पसत्थभावग्रन्थं च विसेसेणं हित्वा विधाय; पसत्थभावग्रन्थं तु णाण-दसण-चरिताई आदाय, खयोवसमियं णाणं कस्सइ पुव्वादत्तं भवति, किंचिदादाय पव्वयति आदानार्थम् ; खाइगस्स तु णियमादाय । दर्शनं त्रिविधम् , तस्यापि कस्यचिदादानाय, केनचित् पूर्वेनादत्तेन क्षायोपशमिकेन, पूर्वगृहीतस्य तु आदानार्थ बुद्ध्यपेक्षम् । चरित्रस्य तु विविधस्याप्यादानाय, प्रशस्तभावपँन्थेनाये(? नोपेत इत्यर्थः तेनात्रात्मानं प्रथयति । इहेति इह प्रवचने । इति च पठ्यते उपप्रदर्शनार्थः । एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रव्रज्य सोभणं बंभचेरं वसेजा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुनं बंभचेरं वुचति, गुरुपादमूले जावज्जीवाए जाव अब्भुजतविहारं ण पडिवज्जति ताव वसे । ओवातकारी णिद्देसकारी, जं जं वुञ्चति तं तं सिक्खति गहणसिक्खाए, सुहृ वि सिक्खितं च आसेवणसिक्खाए अपडिक्खलेंतो जे छैने विश्यमादंण कुजा, यश्छेका स विप्रमादं १ इति चूपा० ॥ २ गंधं वा० मो० ॥ ३ पूर्वेन दत्तेन चूसप्र०॥ ४ ग्रन्थो आदानीयेत्यर्थः मु०॥ ५°डिकूलेत्ति जे चं. वा. मो० ॥ Jain Educat i onal For Private & Personal Use Only w.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy