________________
पढमो
णिज्जुचिचुण्णिजयं सूयगडंग
सुयखंधो
७ कुसीलपरिभासियज्झयणं
।१९२॥
३९१. उदएण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता।
उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ॥१४॥ ३९१. उदएण जे सिद्धिमुदाहरंति० वृत्तम् । सायं ति रात्री । पाय ति पञ्चूसो । सेसं कण्ठ्यम् ॥ १४ ॥ किश्च यादकेन सिद्धिः स्यात् तेन३९२, मच्छा य कुम्मा य सिरीसिवा य, 'मंगू य उद्दा दगरक्खसा य ।
अट्ठाणमेतं कुसला वदंति, उदगेण सुद्धिं जमुदाहरंति ॥१५॥ ३९२. मच्छा य कुम्मा य सिरीसिवा य० वृत्तम् । मच्छा मच्छा एव । कुम्मा कच्छभा। सिरीसिव त्ति इह | सिरीसिवा मगरा सुंसुमारा य, चतुष्पादत्वात् सिरीसृपाः । मंगू णाम कामजेगा । उद्दा णाम मज्जारप्पमाणा महानदीषु दृश्यन्ते उम्मुजणिमुजियं करेमाणा । दगरक्खसा मनुष्याकृतयो नदीषु समुद्रेषु च भवन्ति । एवमादयोऽन्येऽपि च जलचराः मत्स्यबन्धादयश्च यदि अद्भिर्मोक्षः स्यात् तेन सर्वे मोक्षमवाप्नुवन्तु, न चेदानुवन्ति ण । अट्ठाणमेतं कुसला वदंति, अस्थानमिति अनायतनं अनादेशः अभ्युदय-निःश्रेयसयोः कुशलास्तीर्थकरास्त एवं वदन्ति अस्थानमेतत् यदुदकेन शुद्धिर्भवति ॥ १५ ॥
॥१९२॥
१पातं खं २॥ २ फुसंति पु १॥ ३ मग्गू य उट्टा दग खं १ ख २ पु १ पु २ वृ० दी०॥ ४'ण जे सिद्धिमुदा खं २ पु १ पु २ वृ० दी । °ण जे सेहिमुदा खे१॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org