________________
३९३. उदकं जति कम्ममलं हरेज, एवं पुण्णं इच्छामित्तमेव ।
अंधं व णेतारमणुस्सरंता, पाणाणि चेवं "विहेढंति मंदा ॥१६॥ ३९३. उदकं जति कम्ममलं हरेज० वृत्तम् । एवं पुण्यं पि चन्दनकर्दमैलिप्तं वा, नो चेत् ततस्ते इच्छामात्रमिदम् । त एवं वराका जात्यन्धतुल्याः अंध व णेतारमणुस्सरंता, अन्धेन तुल्यं अन्धवत्, यथा जात्यन्धो जात्यन्धं णेतारमणुस्सरंतो, अणुस्सरंतो णाम अणुगच्छंतो, उन्मार्ग प्राप्य विषम-प्रपाता-हि-कण्टक-व्याला-ऽग्निउपद्रवानासादयति, क्लेशमृच्छति, न चेष्टां भूमिमवाप्नोति । एवं ते कुशीला अहिंसादिगुणजात्यन्धा इच्छन्तोऽपि मोक्षार्थ अहिंसादीन् गुणानप्राप्नुवन्तः स्वयं प्राणिनो विहे[ढ]यंति “हेढ विबाधने" बाधन्त इत्यर्थः, ये चान्ये भावास्तान् नाश्रयन्ति, तेऽपि तथैव प्राणिनो विहेढयित्वा अनिष्टानि स्थानानि अवाप्नुवन्ति ॥ १६ ॥ किश्च
३९४. पावाई कम्माई पकुव्वतो हि, सिओदगं तू जहतं हरिजा।
सिन्झिसु एंगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु॥१७॥ ३९४. पावाई कम्माई पकुव्वतो हि० वृत्तम् । कण्ठ्यम् ।। १७ ॥ १जती खं १ ख २ पु १ पु २॥ २एवं सुहं इच्छामित्तमेव पु १ वृ० दी । एवं सुहं इच्छामेत्ततो वा खं २ पु २ एवं सुहं पिच्छामेत्तता वा खं १॥ ३ अंध व्व णेयारमणु खं १ पु १३२ । अंध व्व जचंधमणु ख २॥ ४ विणिहति खं १ खं २ पु१पु २ वृ० दी०॥ ५ मलिप्तवान् , नो पु० सं० । मलिप्तवान् , नो वा• मो०॥ ६ सीओदगं तू यति तं हरेज्जा खं १॥ ७एते खं १॥ ८दगसि खं २ पु १ पु२॥
हयगड ३३
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org