SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो पुष्णिाजुयं सगडंग सुत् ।१९३॥ ३९५. हुतेण 'जे मोक्खमुदाहरंति, सायं च पायं अगणिं फुसंता।। एवं सिया सिद्धि हवेज तेसिं, अगणिं फुसंताण कुकम्मिणं पि ॥१८॥ ३९५. हुतेण जे मोक्खमुदाहरंतिक वृत्तम् । येऽपि हुतेण मोक्खं उदाहरंति, उदाहरंति नाम भासंति । सायं च | पायं अगणिं फुसंता, सायं रात्रौ, पायं प्रत्युषसि, अग्निं स्पृशन्त इति यथेष्टैईव्यैस्तर्पयन्तः । यदि तेषामेव सिद्धिर्भवति एवं सिया सिद्धि हवेञ्ज तेसिं । कतरेषाम् ? अगणिं फुसंताण कुकम्मिणं पि । कुकम्मी णाम घटकाराः कूटकारा वणदाहा वल्लरदाहकाः॥ १८॥ उक्तानि पृथक् कुशीलदर्शनानि । एषां तु सर्वेषामेवायं सामान्योपालभ्भः३९६. अपरिच्छ दिढि ण हु एव सिद्धी, एहिंति ते घेतमबुज्झमाणा। भूतेहिं जाण पडिलेह सातं, विजं गहाए तस-थावरेहिं ॥ १९ ॥ ३९६. अपरिच्छ दिढि ण हु एव सिद्धी एहिंति ते घेतमबुज्झमाणा० [वृत्तम् ] । अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनम् , अपरीक्षितदर्शनानामित्यर्थः, नैवं सिद्धिर्भवतीति वाक्यशेषः, किन्तु एहिंति ते घेतमबुज्झमाणा, तैस्तै ७ कुसीलपरिभासियज्झयणं ॥१९३॥ १जे सिद्धिमुखं १ ख २ पु १ पु २ वृ० दी०॥ २ सातं च पातं अखं १॥ ३ज तम्हा, मैं खं १ ख २ पु १ पु २ वृ० दी०॥ ४°रिक्ख दिढें खं १ पु १ पु २ दी। रिच्छ दिदँखं २ बृ०॥ ५घात खं १ खं २ पु १ पु २ वृ० दी.॥ ६“भूतेहिं जाण पडिलेह सायं" आचा० श्रु. १ अ० २ उ० ३ सू०२॥ ७ जाणं सं २॥ ८ गहात खं २ पु १। गहाय र्ख १ पु २॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy