SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ दुःखविशेषैर्घातयतीति घातः संसारः तमबुज्झमाणा। तत्प्रतिपक्षभूताः सम्यग्दृष्टयः ते तु भृतेहिं जाण पडिलेह सातं, भूतानि एकेन्द्रियादीनि, जानीत इति जानकः, स जानको अत्तोवमेण भूतेसु सातऽसातं पडिलेहेहि, "जध मम ण पियं दुक्खं जाणिय एमेव सव्वसत्ताणं ।" [दश०नि० गा० १५६ पत्र ८३-१] एवं मत्वा यदात्मनो न प्रियं तद् भूतानां न करोति, एवं सम्म पडिलेहणा भवति । विजं नाम विद्वान्, गहाए त्ति एवं गृहीत्वा अत्तोवमेण इच्छिता-ऽणिच्छितं साता-ऽसातं एवं गृहीत्वा नवकेन भेदेन तस-थावराण पीडं । अधवा विजं विजा णाम णाणं, तं गहाय, जीए तस-थावरा णजंति । उक्तं चपढमं णाणं ततो दया एवं चिट्ठति सव्वसंजते । अण्णाणी किं काहिति ? किं वा णाहिति छेय-पावगं? ॥१॥ [दशवै० म०४ प्रान्ते गा० १०] ॥ १९ ॥ ये पुनहिंसादिषु प्रवर्त्तन्ते अशीलाः कुशीलाश्च ते संसारे३९७. थणंति लुप्पंति तसंति कम्मी, पुढो जगाई पडिसंखाए भिक्खू । तम्हा विदू विरते आतगुत्ते, द९ तसे या पडिसाहरेज्जा ॥२०॥ ३९७, थणंति लुप्पंति० [वृत्तम् ] । णरगादिगतीसु सारीर-माणसेहिं दुक्खेहिं पीड्यमानाः स्तनन्ति, लुप्यन्त इति छिद्यन्ते हन्यन्ते च, तसन्तीति नानाविधेभ्यो दुःखेभ्य उव्विजते । कर्माण्येषां सन्तीति कर्मिणः । यतश्चैवं तेण पुढो १ जगा परिसंखाय भिक्खू खं १ ख २ पु १ पु २ वृ० दी० ॥ २ य प्पडि खं १ ख २ पु १ पु २॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy