________________
मोक्षो ह्यविशिष्टः सर्वविमोक्षो वा दरिद्रादुःखविमोक्षो वा, ये किल स्वर्गादिफलमनाशंस्य जुह्वति ते मोक्षाय, शेषास्तु अभ्युदयाय, तेषामुत्तरम् -
३९०. पायोसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासणेणं । ते मज मंसं लसुणं च भोच्चा, अण्णत्थवांसं परिकप्पयंति ॥ १३ ॥
३९०. पायोसिणाणादिसु णत्थि मोक्खो० वृत्तम् । प्रात इति प्रत्युषः, आदिग्रहणाद् हस्तपादप्रक्षालन- जलशयनानि येन तदुदकं सचित्तं तदस्सिता य बहवे पाणा हम्मंति । किञ्च
"स्नानं मद-दर्पकरं कामाङ्गं प्रथमं स्मृतम् । [ तस्मात् कामं परित्यज्य न ते स्नान्ति दमे रताः ॥ १ ॥ ]
[
]
खारो णाम अङ्गुष्पं, तदादीन्यन्यानि पञ्च लवणानि तेषामनशनेन मोक्षो भवति । ते मज मंसं लसुणं च भोच्चा, ते इति ते कुसीला, मांसमिति गोमांसम्, चग्रहणात् पलाण्डु-कारभम् । एतान्यभोचा कथमिह अन्यत्रवासं परिकल्पयन्ति मूर्खा: ? । अन्यत्रवासो नाम मोक्षावासः । अधवा अन्यत्रवासो नाम यत्रेच्छति यदीप्सितं वा न तत्र वासं परिकल्पयन्ति, अत्रैव संसारे चैव परिकल्पयन्ति नामा कुर्वन्ति ॥ १३ ॥ विशेषोत्तरम् -
Jain Education International
१सतेणं खं २१ । सपणं खं १ पु २ ॥
२ वासाई पगप्पयंति खं १ । वासं परिगप्पयंति खं २ पु १ पु २ ॥
For Private & Personal Use Only
XCXCXCXX
www.jainelibrary.org