SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ मोक्षो ह्यविशिष्टः सर्वविमोक्षो वा दरिद्रादुःखविमोक्षो वा, ये किल स्वर्गादिफलमनाशंस्य जुह्वति ते मोक्षाय, शेषास्तु अभ्युदयाय, तेषामुत्तरम् - ३९०. पायोसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासणेणं । ते मज मंसं लसुणं च भोच्चा, अण्णत्थवांसं परिकप्पयंति ॥ १३ ॥ ३९०. पायोसिणाणादिसु णत्थि मोक्खो० वृत्तम् । प्रात इति प्रत्युषः, आदिग्रहणाद् हस्तपादप्रक्षालन- जलशयनानि येन तदुदकं सचित्तं तदस्सिता य बहवे पाणा हम्मंति । किञ्च "स्नानं मद-दर्पकरं कामाङ्गं प्रथमं स्मृतम् । [ तस्मात् कामं परित्यज्य न ते स्नान्ति दमे रताः ॥ १ ॥ ] [ ] खारो णाम अङ्गुष्पं, तदादीन्यन्यानि पञ्च लवणानि तेषामनशनेन मोक्षो भवति । ते मज मंसं लसुणं च भोच्चा, ते इति ते कुसीला, मांसमिति गोमांसम्, चग्रहणात् पलाण्डु-कारभम् । एतान्यभोचा कथमिह अन्यत्रवासं परिकल्पयन्ति मूर्खा: ? । अन्यत्रवासो नाम मोक्षावासः । अधवा अन्यत्रवासो नाम यत्रेच्छति यदीप्सितं वा न तत्र वासं परिकल्पयन्ति, अत्रैव संसारे चैव परिकल्पयन्ति नामा कुर्वन्ति ॥ १३ ॥ विशेषोत्तरम् - Jain Education International १सतेणं खं २१ । सपणं खं १ पु २ ॥ २ वासाई पगप्पयंति खं १ । वासं परिगप्पयंति खं २ पु १ पु २ ॥ For Private & Personal Use Only XCXCXCXX www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy