SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पढमो सुयखंधो गिज्जुत्तिचुण्णिजयं स्यगडंग सुत्तं ५ णिरय विभत्ति ॥१४९॥ असंसारत्थजीवविभत्ती य। असंसारत्थजीवविभत्ती दुविधा-दव्वे काले य । दठवतो तित्थसिद्धादि पंचदसभेदा, कालतो वि पढमसमयसिद्धादि । संसारत्थजीवविभत्ती तिविधा, तं जधा-इंदियविभत्ती जातिविभत्ती भवतोविभत्ती । से समासतो[ इंदियविभत्ती ] एगिंदियविभत्ती०, जातिविभत्ती पुढविकायियादि, भवतो जेरइतभवादि । अजीवविभत्ती दुविधा-रूवियाजीवपविभत्ती य अरूवियाजीवपबिभत्ती य । रूवियाजीवपविभत्ती चतुविधा, सं जधा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला। अरूविअजीवपविभत्ती धम्मत्थिकाए १ धम्मत्थिकायस्स देसे २ धम्मत्थिकायस्स पदेसे ३, एवं अधम्म० ३ आगास० ३ अद्धासमये य, धम्मत्थिकायादि दसविधा । खेत्तविभत्ती चतुव्विहा-ठाणतो दिसतो दव्यतो सामित्ततो। ठाणतो वि लोगविभत्ती विमाणिंदग-णिरइंद-जंबुद्दीव-समुहकरणायि विभासा । दिसतो पूर्वस्यां दिशि० । क्षेत्रं चतुर्विधम्दव्यतो सालिखेत्तादि । सामित्ते देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति । अधवा क्षेत्रं आयरिअं अणारिअं च। अणारिअं सगजवणादि । आयरियं अद्धछव्वीसतिविधं रायगिहमगहादि । कालविभत्ती तीता-ऽणागत-बट्टमाण-सुसमसुसमादि फु दिवस-रत्ति युगपदयुगपत् क्षिप्रमक्षिप्रमित्यादि, अथवा समयादिया । समयस्स परूवणा तुण्णागदारगादि । भावविभत्ती दुविधा-जीवभावविभत्ती य अजीवभावविभत्ती य । जीवभावविभत्ती उदइगादि ६ । तत्थोदइओ-गति-कसाय-लिङ्ग-मिच्छादसण-ऽण्णाणाऽसंजता-ऽसिद्ध-लेस्साओ जधासंखेण चतु-चतु-तिण्णि-एकेकेकेक्क-छभेदा, गती णारगादि चतुविधा, कसाया कोधादि ऐक, लिङ्गभेदा थी-पुरिस-णपुंसगा, लेस्सा कण्हलेस्सादि ६, सेसा एगभेदा, एसो एकवीसतिभेदो उदइओ भावो । उवसमिओ अज्झयणं पढमुद्देसो ॥१४९॥ १फु इति षट्सङ्ख्याद्योतकोऽक्षराङ्कः ॥ २क इति चतुःसङ्ख्याद्योतकोऽक्षराङ्गः ॥ Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy