________________
(00X CXCXCXCXCXQX CXCXX
गो] य । तत्थ कम्मदव्वणरगो णरगवेदणिज्जं कम्मं बद्धं ण ताव उदिज्जत्ति, तं पुण एगभविय बद्धाउय - अभिमुहणामगोयं । णोकम्मदव्वणरगो णाम जे असुभा इहेव सद-फरिस-रस-रूवगंधा । खेत्तणरगा णरगावासा चतुरासीतिणरयावाससतसहस्सा । कालरगा वा जस्स जेचिरं णरगेसु द्विती ॥ १ ॥ ५५ ॥
भावे
जीवा केम्मं वेदंति णरगपायोगं ।
सोऊण रयदुक्खं तव चरणे होति जइतव्वं ॥ २ ॥ ५६ ॥
[ भावे उ णरयजीवा० गाधा । ] भावणरगा जे जीवा णरगाउअं वेदंति णरगपायोगं वा जं कम्मं उदिष्णं, अधवा [सह ] रूप-रस-गंध-फासा इहेब कम्मुदयो णेरइयपायोग्गो, जधा कालसोअरियस्स इहभवे चैव ताई कम्माई नेरइयभावभाविंताइं भावनरकः । सोऊण णरयदुक्खं तवचरणे होति जइतव्त्रं ।। २ ।। ५६ ॥
उक्ता नरकाः । इदाणिं विभत्ती । सा णामादि छव्विधा । तं जधा
णामं ठवणा दविए खेत्ते काले तहेव भावे य ।
एसो उ विभत्तीए णिक्खेवो छविधो होति ॥ ३ ॥ ५७ ॥
णामं ठवणा दविए० गाधा | ] णामविभत्ती ठेवणविभत्ती ० । णामविभासा कंठ्या । ठवणविभत्ती कटुकम्मभासावत्तव्वता । दव्वविभत्ती दुविधा - जीवविभत्ती य अजीवविभत्ती य । जीवविभत्ती दुविधा, तं जधा - संसारत्थजीवविभत्ती ३ निरय' खं २ ॥
१ निरयं खं १ खं २ पु २ ॥ ३ कम्मुदओ चेव निरयपाउग्गो खं १ खं २ पु. २ ० ॥
For Private & Personal Use Only
Jain Education International
FOX-CXOXOXXXXXXXX
www.jainelibrary.org