SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ (00X CXCXCXCXCXQX CXCXX गो] य । तत्थ कम्मदव्वणरगो णरगवेदणिज्जं कम्मं बद्धं ण ताव उदिज्जत्ति, तं पुण एगभविय बद्धाउय - अभिमुहणामगोयं । णोकम्मदव्वणरगो णाम जे असुभा इहेव सद-फरिस-रस-रूवगंधा । खेत्तणरगा णरगावासा चतुरासीतिणरयावाससतसहस्सा । कालरगा वा जस्स जेचिरं णरगेसु द्विती ॥ १ ॥ ५५ ॥ भावे जीवा केम्मं वेदंति णरगपायोगं । सोऊण रयदुक्खं तव चरणे होति जइतव्वं ॥ २ ॥ ५६ ॥ [ भावे उ णरयजीवा० गाधा । ] भावणरगा जे जीवा णरगाउअं वेदंति णरगपायोगं वा जं कम्मं उदिष्णं, अधवा [सह ] रूप-रस-गंध-फासा इहेब कम्मुदयो णेरइयपायोग्गो, जधा कालसोअरियस्स इहभवे चैव ताई कम्माई नेरइयभावभाविंताइं भावनरकः । सोऊण णरयदुक्खं तवचरणे होति जइतव्त्रं ।। २ ।। ५६ ॥ उक्ता नरकाः । इदाणिं विभत्ती । सा णामादि छव्विधा । तं जधा णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेवो छविधो होति ॥ ३ ॥ ५७ ॥ णामं ठवणा दविए० गाधा | ] णामविभत्ती ठेवणविभत्ती ० । णामविभासा कंठ्या । ठवणविभत्ती कटुकम्मभासावत्तव्वता । दव्वविभत्ती दुविधा - जीवविभत्ती य अजीवविभत्ती य । जीवविभत्ती दुविधा, तं जधा - संसारत्थजीवविभत्ती ३ निरय' खं २ ॥ १ निरयं खं १ खं २ पु २ ॥ ३ कम्मुदओ चेव निरयपाउग्गो खं १ खं २ पु. २ ० ॥ For Private & Personal Use Only Jain Education International FOX-CXOXOXXXXXXXX www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy