SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ दुविधो-उवसमिओ य उवसमणिफण्णो य, औपशमिके सम्यक्त्व-चारित्रे तूपशमश्रेण्याम् । [खओवसमिओ]-ज्ञाना-ऽज्ञानदर्शन-दानलब्ध्यादयश्चतुस्त्रि-त्रि-पञ्चभेदाःटे-३-३-५ सम्यक्त्व-चारित्रे संयमासंयमश्च, णाणं चतुविधं-मति-सुता-ऽवधिमणणाणाणि, अण्णाणं तिविहं-मति-सुतअण्णाण-विभंगाणि, दसणं त्रिभेदम्-चक्षुः-अचक्षुः-ओहिदसणाणि, लद्धी पंचभेदादान-लाभ-भोगोपभोग-वीरियलद्धिरिति, सम्मत्तं चारित्तं संयमासंयम इति, एस अट्ठारसविधो खओवसमिओ भावो । जीव-X भव्या-ऽभव्यत्वादीनि, जीवत्वं भव्यत्वं अभव्यत्वं चेत्येते त्रयः पारिणामिका भावा भवन्ति, आदिग्रहणेन अस्तित्वं अन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वं असर्वगत्वं अनादिकर्मसन्तानबद्धत्वं [स]प्रदेशकत्वं अरूपित्वं मित्यत्वं एवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति । सण्णिवातिको दुसंयोगादीओ। गता जीवभावविभत्ती। अजीवाणं मुत्ताणं वण्णादि ४, अमुत्ताणं गति-ठिति-अवगाहादि । एताए एव छविधाए विभत्तीए जं जत्थ जुज्जति तं जोएतव्वं ॥३॥५७ ॥ केरिसं तत्थ वेदणं बेदेंति ?, उच्यते पुढविष्फासं अण्णाणुवक्कम णिरयपालवधणं च । तिसु वेदेति अताणा अणुभावं चेव सेसासु ॥ ४ ॥५८॥ पुढविष्फासं अण्णाणुवक्कम० गाधा । केरिसं पुण पुढविष्कासं ?, “से जधाणामते असिपत्ते त्ति वा०" [जीवाभि० १ उवसमणिप्फण्णो य । ज्ञाना-ऽज्ञान-दर्शन-दानादिलब्ध्यादयश्चतुस्त्रि-त्रि-पञ्चमेदाः सम्यक्त्व चारित्रे तूपशमश्रेण्याम् द-३-३-५ संयमाश्च । णाणं चतुविधं इतिरूपः पाठः सर्वासु चूर्णिप्रतिधूपलभ्यते, किंचार्य पाठो लेखकप्रमादजोऽसङ्गतश्चापि वर्तते ॥ २६ इति चतुःसमायोतकोऽक्षराङ्कः ॥ ३ लसहर्ण ख १॥ ४°भागं चेव खं १ खं २ पु २॥ Jain Education International For Private Personal Use Only ww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy