SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३८६. जाईच वुद्धिं च विणासयंते. वृत्तम् । जातिरिति बीजम्, तं मुशलोदूखला-ऽस्यादिभिर्विनाशयन्ति । यत्रकैश्च जातिविनाशे अङ्करादिवृद्धिर्हता एव, जात्यभावे कुतो वृद्धिः। अधवा जाति पि विणासेति बीजं । मुट्ठि (बुट्टि) पि णासेति अङ्करादि । बीजादीति बीजा-ऽङ्करादिक्रमो दर्शितः, पुव्वाणुपुव्वी च दसविधाणं । स एवं असंयतः आत्मानं दण्डयति परं च । अधाहु से लोए अणजधम्मे, अथेत्यानन्तर्ये, आहुस्तीर्थकराः, स इति स पाखण्डी, अनार्यधर्मोऽस्य स भवति अणजधम्मो । जधावादी तधाकारी न भवति जो हि बीजादि हिंसति आत्मसातनिमित्तमिति ॥ ९ ॥ एवं तान् प्राप्तवयसोऽप्राप्तवयसो वा वृक्षादीन् हत्वा ते कुशीलाः मानुष्यात् प्रच्युताः प्राप्य३८७. गम्भायि मिज्जंति बुया-बुयाणा, रा परे पंचसिहा कुमारा। युवाणगा मैज्झिम थेरगा य, चयंति ते आउखए पलीणा ॥१०॥ ३८७. गम्भायि मिजंति बुया-बुयाणा० वृत्तम् । गर्भ इति वक्तव्ये गर्भादि इति यदपदिश्यते तद् गर्भाद्यवस्थानिमित्तम् । तद्यथा-निषेक-कलला-ऽर्बुद-पेशि-व्यूह-मांस-गर्भाद्यवस्थानामन्यत[२] स्यां कश्चिद् म्रियते । अधवा मासिकादिगर्भावस्थासु नवमासान्तास्वन्यतरस्यां म्रियते । गतगर्भा विगर्भा ते तु ब्रुवाणाश्च, ग्रन्थानुलोम्यात् पूर्व वैवाणाः, इतरथाऽनुपूर्वमब्रुवाणा बुवाणा इति यावत्, न माता-पित्रादि व्यक्तया गिराऽभिधत्ते, ततः परं ब्रुवाणाः । पञ्चशिखो नाम पश्चचूडः कुमारः, अथवा १ गम्भाति खं १ ख २ । गम्भाइ पु १ पु २॥ २णराऽवरे खं २ पु २॥ ३ मज्झिम पोरुसा य खं १ वृपा० ॥ ४°खते खं २ पु१॥ ५ कुर्घाणाः चूसप्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy