SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिबुणिजुयं पढमो सुयक्खंधो प्रयगडंग सुतं ७ कुसीलपरिभासिय ज्झयणं पञ्च इन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि खे खे विषये तस्मात् पञ्चशिखः, तस्मिन्नपि कदाचिद् म्रियते । युवाणगा | मज्झिम थेरगा य कण्ठ्यम् । चयंति साततो भवतो वा पश्चात् प्रलीयन्ते, थैर्यथाऽऽयुनिवर्तितं यैश्च यथा जीवोपघातादिभिरल्पान्यायूंषि निर्वर्तितानि सोपक्रमाणि निरुपक्रमाणि च । भणितं च-"तीहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरेंति" [स्थाना० स्था० ३ उ० १ सू० १२५ पत्र 100-1] 1 एवं पंचेंदियतिरिएसु वि गम्भादि मिजंति बुअब्बुयाणा, व्याधिमिरागन्तुकैवेदनाप्रकारैम्रियन्ते । एगिदिएसु वि तहाणुरूवं भाणितव्वं ॥१०॥ ३८८. बुज्झाहि जंतू! इह माणवेसु, दटुं भयं बालिएणं अलं भे।। एर्गतदुक्खे जरिए हु लोए, सकम्मुणा विप्परियासुवेति ॥११॥ ३८८. बुज्झाहि जंतू! इह माणवेसु० वृत्तम् । किं बोद्धव्यम् ?, न हि कुशीलपाखण्डलोकः त्राणाय, धम्मं च बुज्झ दुल्लभं च बोधि बुज्झ । जहामाणुस्स-खेत्त-जाती-कुल-रूवा-ऽऽरोग्गमाउअं बुद्धी । सम(व)णोग्गह सैद्धा दरिसणं च लोगम्मि दुलभाई ॥१॥ [भाव०नि० गा० ८३१ पत्र ३१ तथा उत्त०नि० गा० १५० पत्र १४५] जंतोरिति हे जन्तो! इहेति इह माणवे हि दृष्ट्वा भयानि इतश्च तस्य जाति-जरा-मरणादीनि नरकादिदुःखानि च, तेण | १ 'साततो' शातावेद नीयादित्यर्थः ॥ २ संबुज्झहा जंतवो! माणुसत्तं, दर्दु भयं बालिसेणं अलंभी सं १ खं २ पु १ पु २ वृ० दी० ॥ ३ जरिते हुलोते खं २ पु १ । जरिए व लोए खं १ वृ० दी.॥४°रितासु खं १॥ ५सद्धा संजमो यं लो इति आव. नि. उत्त. नि. च पाठः । ॥१९ ॥ Jain Education in cmnational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy