________________
णिज्जुत्तिबुणिजुयं
पढमो सुयक्खंधो
प्रयगडंग
सुतं
७ कुसीलपरिभासिय ज्झयणं
पञ्च इन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि खे खे विषये तस्मात् पञ्चशिखः, तस्मिन्नपि कदाचिद् म्रियते । युवाणगा | मज्झिम थेरगा य कण्ठ्यम् । चयंति साततो भवतो वा पश्चात् प्रलीयन्ते, थैर्यथाऽऽयुनिवर्तितं यैश्च यथा जीवोपघातादिभिरल्पान्यायूंषि निर्वर्तितानि सोपक्रमाणि निरुपक्रमाणि च । भणितं च-"तीहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरेंति" [स्थाना० स्था० ३ उ० १ सू० १२५ पत्र 100-1] 1 एवं पंचेंदियतिरिएसु वि गम्भादि मिजंति बुअब्बुयाणा, व्याधिमिरागन्तुकैवेदनाप्रकारैम्रियन्ते । एगिदिएसु वि तहाणुरूवं भाणितव्वं ॥१०॥
३८८. बुज्झाहि जंतू! इह माणवेसु, दटुं भयं बालिएणं अलं भे।।
एर्गतदुक्खे जरिए हु लोए, सकम्मुणा विप्परियासुवेति ॥११॥ ३८८. बुज्झाहि जंतू! इह माणवेसु० वृत्तम् । किं बोद्धव्यम् ?, न हि कुशीलपाखण्डलोकः त्राणाय, धम्मं च बुज्झ दुल्लभं च बोधि बुज्झ । जहामाणुस्स-खेत्त-जाती-कुल-रूवा-ऽऽरोग्गमाउअं बुद्धी । सम(व)णोग्गह सैद्धा दरिसणं च लोगम्मि दुलभाई ॥१॥
[भाव०नि० गा० ८३१ पत्र ३१ तथा उत्त०नि० गा० १५० पत्र १४५] जंतोरिति हे जन्तो! इहेति इह माणवे हि दृष्ट्वा भयानि इतश्च तस्य जाति-जरा-मरणादीनि नरकादिदुःखानि च, तेण |
१ 'साततो' शातावेद नीयादित्यर्थः ॥ २ संबुज्झहा जंतवो! माणुसत्तं, दर्दु भयं बालिसेणं अलंभी सं १ खं २ पु १ पु २ वृ० दी० ॥ ३ जरिते हुलोते खं २ पु १ । जरिए व लोए खं १ वृ० दी.॥४°रितासु खं १॥ ५सद्धा संजमो यं लो इति आव. नि. उत्त. नि. च पाठः ।
॥१९
॥
Jain Education in cmnational
For Private & Personal Use Only
www.jainelibrary.org