SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ भयं बालिएणं अलं मे, बालभावो हि बालिकं कुशीलत्वमित्यर्थः, नमुते (?) कुशीलं अग्रतः। एगंतदुक्खे जरिए हु लोगे त्ति, णिच्छयणतं पडुच्च एगंतदुक्खो संसारः । तं जधाजम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो! दुक्खो हु संसारो जत्थ किस्सति जंतवो ॥१॥ [उत्तरा० अ० १९ गा०१५] तधा-तण्हातितस्स पाणं कुरो छातस्स० [भत्तए तेत्ती। जेणे सई संतत्तं जरितमिव जगं कलगलेइ ॥ १॥] जरिते त्ति "आलित्ते णं भंते ! लोए पलिते णं भंते ! लोए. जराए मरणेण य” [भग० श० ९ उ०३३ सू० ३८२ पत्र ४५८, ज्ञाता० श्रु० १ ० १ सू० २६ पत्र ६०-२] । अधवा "जेण सई संतत्तं जरितमिव जगं कलगलेति ।" । ज्वरित इव ज्वलितः सारीर-माणसेहि दुक्ख-दोमणस्सेहि कषायैश्च नित्यप्रज्वलितवान् ज्वरितः। सकम्मुणा विप्परियासवेति त्ति, स्वकृतेन कर्मणा, नेश्वरादिकृतेन, विप्परियासो ण गरादि टू नानाविधैः प्रकारैर्विपरीतमायाति, तदपि नाचोक्तम् ॥ ११ ॥ उक्तः कुशीलविपाकः । पुनरपि कुशीलदर्शनान्येवाभिधीयन्ते ३८९. इहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ॥१२॥ १ निश्चयनयमतेन हि कर्मोदयसम्पादिताना सुखादिपरिणामानां दुःखरूपतैवेति ॥ २ दुक्खसयसंपतत्तं इति वृत्तौ पाठः ॥ ३ आहारसपंचगवजणेणं चूपा. वृपा । आहारओ पंचगवज्जणेणं इत्यपि वृपा ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy