________________
[समयज्झयणे चउत्थो उद्देसओ]
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
|१ समयज्झ
यणं
चउत्थुद्देसो
उद्देसामिसंबंधो-"किच्चुवमा य चउत्थे" [नि० गा० २९] णिज्जुत्तीए वुत्तं । किच्चेहिं कृत्यैरुपमीयन्ते इत्यतः कृत्योपमाः । सूत्रस्य सूत्रेण सह सम्बन्धने मोक्षार्थमुपस्थितः आत्मनोऽपि ताव सरणं न भवति जेण कप्पकालुववजंती, किमंग पुनरन्येषाम् ? इत्यतोऽपदिश्यते
७५. एते जिता भो! न सरणं बाला पंडितमाणिणो।
जहित्ता पुव्वसंजोगं सितकिच्चोवगा सिया ॥१॥ ७५. एते जिता भो! [न] सरणं० सिलोगो। एते इति य उद्दिष्टाः, श्रयन्ति तमिति शरणम् , भो! इति शिष्यामश्रणम् , जिता नाम विषय-कषायैस्ते जिता न भवन्ति शरणाय, दुर्बला इत्यर्थः । अधवा-"एते [जिता भो! असरणं" परीपहजितत्वात् अत्तणो य परेसिं च । स्यात् कथं अशरणाय भवन्ति ? उच्यते, येन बाला पंडितमाणिणो । अथवा पयण-पयावणादिआरंभ-विहार-धण-धण्ण-गो-महिस-सयणा-ऽऽसणादिपरिच्छंदा णाणाविधेहिं दुक्खेहिं अभिभूता आत्मनः सरणं मण्णंते
॥५५॥
१ भो! असरणं चूपा० । भोऽसरणं खं १ पु१॥ २ जत्थ बालेऽवसीयति खं १ ख २ पु १ पु २ वृपा० दी । बाला पंडियमाणिणो वृ० दीपा०॥ ३ हेच्चा ण पुव्व खं १ खं २ पु १ पु २॥ ४ सिता किच्चोवदेसिता खं २ पु १ पु २ वृपा० । सिया किच्चोवदेसगा खं १॥
Jain Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org