________________
ते कधं अण्णेसिं सरणं भविस्संति ?, ते असरणे सरणबुद्धिया बाला पंडितमाणिणो । संजमो य भावसरणं अत्तणो य ताव परेसिं च । तं प्रति जिता जहिता पुव्वसंजोगं, के ते ?, कुतित्था लिंगत्था य, पुव्वसंयोगो णाम स्वजन-धन इत्यादि । तं च हित्वा सितकिच्चोवगा सिया, सिताः बद्धा इत्यर्थः, सितानां कृत्यानि सितकृत्यानि, तद्यथा-पचन-पाचना-ऽऽरम्भ-परिग्गहादीनि, उपगा नाम योग्याः । अथवा सितकृत्योपगा इति सिताः गृहस्थाः, नित्यमेवारम्भोपजीवित्वाद् असुभाध्यवसिताः पापोपगा भवन्ति, ततश्च नरकोपका इति । एत्थ दिटुंतो सुयिवादिषोटेणं (? खोट्टेणं? बोड्डणं) अंतरदीवे एकस्स भिण्णवाहणियस्स पुव्वपविट्ठस्स उच्छुखाइयस्स समुद्रकूलावस्करस्थाने सुक्कसण्णं 'गुलमट्टियं' ति काऊण भक्षयति । इतरदर्शनम् । सब्भावे कधिते 'णस्थि किंचि सुइ' त्ति सगिहं चेव हव्वमागते ॥ १ ॥ यतश्चैवं तेण
७६. तं च भिक्खू परिणाय विज तेसु ण मुच्छए।
अणुक्कसाए अणवलीणे मैज्झिमेण मुणि जावए ॥२॥ ७६. तं च भिक्खू परिणायः सिलोगो । तदिति तत् तेषां आरम्भादि सितकृत्योपगत्वं चशब्दात् कुदर्शनग्रहणं | अन्यच्च छउमत्थं चउपज्जवं जाणणापरिणाए परिजाणिया [पञ्चक्खाणपरिण्णाए] पञ्चक्खातुं तदाचारस्य विजं नाम विद्वान् संस्कृतापभ्रंशः न मूछा तेषु कुर्यात् , यथा एते वि णिव्वाणाय । अथवा यत् तेषां परैः क्रियते "ण तत्थ मुच्छए"। अमूर्च्छमान
१ विजं ण तत्थ मुच्छए चूपा० । विजं तेसि ण मुच्छए पु १ पु २॥ २ अणुकस्से अप्पलीणे खं १ ख २ वृ० दी । अणुकसे अप्पलीणे पु १ पु २ । अणुकसे अणवलीणे चूपा०॥ ३ मज्झेण खं १ ख २० दी. चूपा० ॥ ४ जावते खं १ ख २ पु१ पु २॥
Jain Educate
For Private
Personal Use Only
lainelibrary.org