SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पिज्जुतिचुण्णिजयं सूयगडंग सुतं ॥ ५६ ॥ एव च अणुक्कसाए अणवलीणे, अणुक्कसायो नाम तणुकसायो, यथाऽणुत्वात् परमाणुर्नोपलभ्यते एवमस्यापि यद्यप्यक्षीणाः कषायास्तथाप्यणुत्वान्नोपलभ्यन्ते, निगृहीतत्वान्नोदीर्यन्त इत्यर्थः । पठ्यते चान्यथा सद्भि: - " अणुकसाए ( अणुक्कसे ) अणवलीणे" तत्र अणुक्कसो णाम न जात्यादिभिर्मदस्थानैरुत्कर्षं गच्छति, अपलीयते स्म अपलीनः, यो हि जात्यादिरहितः पूर्वमासीत् स नापलीयेत, न ग्राहयेदात्मानमित्यर्थः । तत आत्मोत्कर्षत्वा ऽपलीनत्वे वर्जयित्वा मज्झिमेण मुणि जावए नोन्नमते न लज्जते इत्यर्थः । अथवा — राग-द्वेषौ हित्वा तयोः "मध्येन" मुनिर्यापयेत्, अरक्त- दुष्ट इत्यर्थः ॥ २ ॥ अथवा मध्यमिति— ७७. सपरिग्गहा य सारंभा इहमेगेसिं आहितं । अपरिग्गहे अणारंभे भिक्खू जाणं परिव्वए ॥ ३ ॥ ७७. सपरिग्गहा य सारंभा० सिलोगो । परिग्रहाऽऽरम्भावुक्तौ प्रथमोद्देशके [ सूत्रगा० १४ चूर्णै ] । इहेति इहलोके, एकेन सर्वे आहितं आख्यातम् । यदेषामारम्भ-परिप्रहावाख्यातौ निर्वाणाय अतत्वम् । साधवस्तद्विपरीताः, तन्मध्ये अपरिग्गहे अणारंभे, ज्ञानवान् ज्ञानी, भिक्षुः पूर्वोक्तः, समन्ताद् व्रजेत् परिव्रजेत् ॥ ३ ॥ स्यादेतत्- अनारम्भा परिहवतो अपरिचयस्य च भिक्षोः कथं शरीरयापनाप्रक्रिया स्यात् ? इति न च शारीरो धर्मो भवति, तत उच्यते— कडेसु घासमेसेज० सिलोगो | अथवा “जावए" त्ति वृत्तं [ सूत्रगा० ७६ ] सा चेयं यापना १ सिमाहियं २ ॥ २ मिक्यू ताणं परिष्वते तं १ खं २ १ २ ० ० ॥ Jain Educationonal For Private & Personal Use Only FOX-BY-BY-08-01-0 पढमो सुयक्खंधो १ समयज्जायणं चउत्थुसो ॥ ५६ ॥ lechlinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy