________________
७८. कडेसु घासमेसेज विऊ दत्तेसणं चरे।
अमिद्धे विप्पमुक्के य अरेमा परिवज्जए॥४॥ ७८. कडेसु बासमेसेञ्जः । तैरेवाऽऽरम्भ-परिग्रहवद्भिः पचमामकैः अर्थाय कृतेषु प्रासुकीकृतेष्वित्यर्थः, अस्यत इति ग्रासः, तेषु कृतवत्सु स भिक्षुर्याचेत, यदुक्तमेषणीयं चरेत् , “चर गति-भक्षणयोः” भुञ्जीतेत्यर्थः । एषमाहार-उवधि-सेज्जाओ वि । तदपि भुञ्जानः अगिद्धे विप्पमुक्के य, अगिद्धो अरक्त इत्यर्थः, बाथालीसदोसविप्पमुकं एसणं चरेदिति गवेसणा गहणेसणा य गहिताओ। अगिद्धे त्ति घासेसणा । विष्पमुक्के त्ति न तेष्वाहारादिषु ममीकारः कर्तव्यः, यत्र वा इष्टो आहारो लभ्यते तत्रापि कुले प्रामे वा न सङ्गः कार्य इत्यतो विप्पमुक्को य । ओमाणं परिवजए त्ति, सपक्ख-परपक्खओमाणपेल्लियं च खेत्तं बज्जेतव्यं, मा भूद् एवं दोषाः स्युरिति । उवहि-सेन्जादि वि जोएज्जा आदिग्गहणं ॥ ४ ॥ किचुवमाधिकारो गतो। समयाधिकारोऽनुवर्त्तत एव । लोकस्य च पाषण्डलोकस्य च तदधिकारेऽनुवर्तमाने इदमपदिश्यते
७९. लोगावायं णिसामेज इहमेगेसि आहितं ।
विपरीतपण्णसं या अण्णोण्णवुइताणुगा ॥५॥
१ विज्जू खं १॥ २जते खं १ ख २ पु १ पु २॥ ३ लोगवायं णिसामेजा खं १ ख २ पु १ पु २ वृ० दी । लोकावाद णिसामेत्ता चूपा ॥ ४ संभूतं अण्णवुत्ततयाणुगं वृ० दी। संभूतं अण्णण्णबुतिताणुयं खं १ । °संभूतं अणु(ण्णु)ण्णबुतिता पु१२ संभूतं अधण ति बुतिताणुगं सं २॥
Jain Education intematonal
For Private
Personal Use Only
www.jainelibrary.org.