________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
७९. लोगावायं णिसामेज० सिलोगो। लोका नाम पाषण्डा गृहिणश्व, लोकस्य लोकयोर्वा वादः लोकवादस्तावत्"अनपत्यस्य लोका न सन्ति, गावान्ताः नरकाः, तथा गोभिर्हतस्य गोध्नस्य नास्ति लोकः।" [
] तथाजेसिं सुणया जक्खा विप्पा देवा पितामहा काया । ते लोगदुब्बियड्ढा दुक्खं मोक्खा विबोधितुं ॥१॥
पढमो सुयक्खंधो
सुत्तं
१ समयज्झ
यणं
॥५७॥
चउत्थुद्देसो
तथा पुरुषः पुरुष एव, स्त्री स्त्रीत्येव । तथा पाषण्डलोकस्यापि पृथक् तयोरिव (?) प्रसृताः केषाञ्चित् सर्वगतः असर्वगतः नित्योऽनित्यः अस्ति नास्ति चात्मा, तथा केचित् सुखेन धर्ममिच्छन्ति, केचिदू दुःखेन, केचिद् ज्ञानेन, केचिदाभ्युदयिकधर्मपराः नैव मोक्षमिच्छन्ति । इहेति इहलोके आहितं आख्यातम् । पठ्यते च-"लोकावादं णिसामेत्ता" णिसामेत्ता जाणित्ता य ण सद्दहेज । लोकस्वभावो नाम अज्ञानित्वाद् यत्किश्चिद्भाषिता । उक्तं च
एवंस्वभावः खलु एष लोकः न स्वार्थहानिः पुरुषेण कार्या ।
॥ ५७॥
अथ कस्मान्न श्रद्धेयाः परसमयाः? इति, यस्मात् ते विपरीतपण्णसंभूया त्रयाणामपि ज्ञानानां विपरीतया प्रज्ञया सम्भूताः। उक्तं हि-"मति-श्रुत-विभङ्गा विपर्ययश्च" [तत्त्वा० अ० १ सू० ३२], विपरीतप्रज्ञा सञ्जाता येषां ते विपरीतपण्णसंभृता । अन्योन्यस्य बुइतं अणुगच्छंतीति अण्णोण्णबुइताणुगा । तत् कथ्यं (कथम् ?), व्यासोऽपि हि इतिहास्य
१ लोकवादं पु० सं०॥
JainEducation
For Private
Personal Use Only
Drone