________________
BXOXOXOXOXOXXXOXOXOXOXO
| मानयनम(? यन्न)न्यस्य वचः प्रमाणीकरोति, तद्यथा-'अनुकपेन ऋषिणा एवं दृष्टम् , अन्येनैवम्' इति, नान्योन्यस्य वचनमतिवर्त्तते, प्रायेण हि वार्तानुवार्तिको लोकः । तथा चोक्तम्-"गतानुगतिको लोकः०" [.
] ॥५॥ अस्यामेव लोकचिन्तायां केचित् पाषण्डास्तच्छ्रावकाश्चैवं प्रतिपन्नाः८०. अणंते णितिये लोए सासते ण विणस्सए ।
अंतवं णितिए लोए ऐवं वीरोऽधिपासति ॥६॥ ८०. अणंते णियते (णितिये ) लोए. [सिलोगो] । अनन्तो नाम नास्ति परिमाणमस्य क्षेत्रतः कालतोऽपीति । णितिये नित्य इत्यर्थः । तनुः (ते तु) के ? साङ्ख्याः , तेषां सर्वगतः क्षेत्रज्ञः कूटस्थः ग्रहणम् । [सासते ति] यथा वैशेषिकाणां परमाणवः शाश्वतत्वेऽपि सति क्रियावन्तःण विणस्सए त्ति न तेषां कश्चिद् भावो विनश्यति उत्पद्यते वा । अन्ये तु ब्रुवते–'अंतवं णितिए लोए, यथा पौराणिकानां सप्त द्वीपाः सप्त समुद्राः क्षेत्रलोकपरिमाणम् , कालतस्तु नित्यः, केषाश्चिदन्तवान् नित्यश्च । एवं अवधारणे । वीरो जावकः । अधिकं अन्येभ्यः सत्त्वेभ्योऽन्यतीर्थकरेभ्यो वा पश्यति अधिपश्यति ॥ ६ ॥ किश्चान्यत्
१“गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य मूर्खेण लोकेन हारितं ताम्रभाजनम् ॥” इति सम्पूर्णः श्लोकः ॥ २ स्सति खं १ | खं २ पु १ पु २॥ ३ इति धीरोऽतिपासति खं १ ख २ पु १ पु २ ३० दी० ॥ ४ अणतेवं चूसप्र०॥
Jain Education
For Private
Personal Use Only
www.jainelibrary.org.