________________
पढमो
सुयक्खंधो
णिज्जुत्तिखुण्णिजयं सूयगडंगसुत्
१ समयज्झ
॥५८॥
यण
चउत्युदेसो
८१. अमितं जाणती वीरे इहमेगेसि आहितं ।
सव्वत्थ सपरिमाणं इति वीरोऽधिपासती॥७॥ ८१. अमितं जाणती वीरे० [सिलोगो] । न मितं अमितम् । का तर्हि भावना ?-केषाञ्चित् सर्वज्ञवादिनां अनन्तं ज्ञानं सर्वत्र चाप्रतिहतमिति, अधवा लोगमेव अमितं जाणंति । अमितो णाम अपरिमाणो लोकः, तच्च सर्वज्ञो वीरः तथैव जानाति । अन्ये पुनः सव्वत्थ सपरिमाणं इति वीरो त्ति, सर्वत्रेति तिर्यगूर्द्धमधश्चेति क्षेत्रतः, कालतः केषाञ्चिद् दिव्यं वर्षसहस्रं केषाञ्चिदन्यथा, इति उपप्रदर्शनार्थः, वीरः उक्तः, अधिकं पश्यतीति अधिपश्यति ।। ७ ॥
एवं यस्य परिमाणमिष्टं स तेनार्थाभिप्रेतेन परिमाणेन नानन्तलोकमिच्छति । तत्र ये ब्रुवते-"अणंते णितिए लोए" IT [सूत्रगा० ८०] त एवं ब्रुवते-यो हि यथा भावः स तथैवात्यन्तमविकल्पो भवति । तद्यथा-यस्त्रसस्नस एव स्थावरः स्थावर एव, सर्वकालं [न त्रसत्वं जहाति ] न स्थावरत्वं जहाति, एवं देवा देवा एव, मनुष्येषु स्त्री-पुं-नपुंसका इति । अथवा यदुक्तम् "लोकावादं णिसामेज" [सूत्रगा० ७९] ते च लोकवादा उक्ताः । अथवा स्त्री स्त्री एव, एवं त्रसस्त्रस एव, स्थावरः स्थावर एव । भट्टारगो भणति-मिच्छा एतं, जो जधा सो तहेव अव्वत्तं भण्णति । अयं तु स्वभावो
८२. जे केइति तसा पाणा चिट्ठतेऽदुव थावरा ।
परियाए अत्थि से जायं जेण ते तस-थाबरा ॥८॥ १ अपरिमाणं विजाणाति इह खं १ ख २ पु १ पु २ वृ. दी०॥ २इति धीरोऽतिपासति खं १ खं २ पु१ पु२ वृ० AIदी०॥ ३लोकवाद पु० सं० ॥ ४ केति तसा खं १ खं २ पु १ पु २॥ ५ चिटुंति अदु व खं १॥ ६ से अंजू खे १ खं २
पु१ पु २ वृ० की०॥ ७ तेण खं १ पु २० दी०॥
Jain Education a
nal
For Private & Personal Use Only
Linelibrary.org