________________
८२. जे केइति तसा पाणा० सिलोगो। जे त्ति अणिहिट्ठणिद्देसे । केचिदिति न सर्वे त्रसाः, न स्थावराः। तत्र वसन्तीति त्रसाः, तिष्ठन्तीति स्थावराः। परियाए अस्थि से जायं, पर्यायो नाम पर्यायः प्रकार इत्यर्थः । अथ कोऽर्थः १ अस्त्यसौ कश्चित् प्रकारः येन ते वसा भवन्ति स्थावरा वा । तत्र तावत् त्रसनिर्वर्तकानि कर्माण्युपचित्य सा भवन्ति । एवं स्थावरा अपि ॥
नागार्जुनीयास्तु पठन्ति-सनामउदयेण वसं न तु स्थावरोदयनामेन । उक्तं च-"अणिञ्चमावासमुर्विति जंतयो, । पलोइया सोच्च समेञ्च इंतयं ।" तथा चोक्तम्-"ठाणी विविधा ठाणा०" [ सूत्रगा० ४१९]। अन्यच्चोक्तम्-"अशाश्वतानि स्थानानि" [
]। यो हि यथाकर्मा स तथा भवतीति, तद्यथा-नारगो तिर्यक मनुष्यो देवो वा, तथा स्त्री-पुं-नपुंसकं वा, न तु जातिमनुष्योऽस्ति जातिस्त्री वेत्यादि । यतश्चैवं तेनायमन्यः पर्यायो भवतीति वाक्यशेषः, येन ते त्रसा भवन्तीति स्थावरा वा । किञ्चाम्यत्-इहैव तावद् दासो भूत्वा राजा भवति, राजा भूत्वा द्रमकः, तथा बाल-कौमार| यौवन-मध्यम-स्थाविर्याण्यन्योपमर्दैन प्रमर्दैन प्राप्नोति, गति-स्थान-शयना-ऽऽसन-स्वप्न-बोधादयोऽन्येऽपि विशेषा वक्तव्या इति | ॥ ८ ॥ किश्चान्यत्-प्रत्यक्षेण परोक्षं साध्यते, न त्वमी सत्त्वाः
१ अत्र स्थाने नागार्जुनीयाचार्याणां कोऽपि पाठभेदो वाचनाभेदो वा नास्ति, किन्तु व्याख्याभेद एवात्र दृश्यते ॥ २ आचाराङ्गसूत्रद्वितीयश्रुतस्कन्धे विमुल्यध्ययमाश्यचतुर्थचूलायाम् "मणिचमावासमुर्विति जंतुणो पलोयए सुथमिणं अणुत्तरं ।" (गा. १) इतिरूपः पाठो वत्तेते ॥
Jain Educ
a
tional
For Private
Personal Use Only
www.jainelibrary.org.