SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ णिज्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो १ समयज्झ ॥ ५९॥ यणं चउत्थुदेसो ८३. उरालं जगतो जोगं विवज्जासं पलिंति य । सव्वे अकंतदुक्खा ये अतो सव्वे अहिंसगा ॥९॥ ८३. उरालं जगतो जोग० सिलोगो । उरालं प्रागडं स्थूलम् । जगतो योगो, तद्यथा-गर्भ-बाल-कौमार-यौवनमध्यम-स्थाविर्याणि उरालानि प्रागडानि जुज्जति विजुजंति । तथा च तस्मिन्नेव वयसि कश्चिद् दासो भूत्वा राजा भवति, ईश्वरश्च भूत्वा निर्धनो भवति । “अस भुवि" विपरीततामेवैति विपर्यासः, विपर्यासेन प्रलीयन्ते, अन्यथाभावगमनेनेत्यर्थः । चशब्दान्न सर्वथा प्रलीयन्ते, द्रव्यतो हि अवस्थिता एव, अनेन प्रत्यक्षदृष्टेन सामान्येनानुमानेनैव साध्यन्ते । यथेह जातिस्मरणाद्वा बहवो विशेषा दृश्यन्ते एवं भवान्तरगतस्य अप्रत्यक्षा गति-कायेन्द्रिय-लिङ्ग-बस-स्थावर-राज-युवराज-ईश्वरादि-दास-भृतकद्रमकादयश्चोत्तमाद्या विपर्यासा भवान्तरेष्वपि प्रत्येतव्याः। एते तु प्रत्यक्ष-परोक्षास्तांस्तान् पर्यायविशेषान् परिणमन्तः सव्वे अकंतदुक्खा य, सर्वे इत्यपरिशेषाः कान्तं प्रियमित्यर्थः, न कान्तमकान्तम् , दुक्खं अणिटुं अकंतं अप्पियं जाव अमणामं दुक्खं । अनुकूलमपि चैतद् ज्ञायते—तधा सव्वे इट्ठा सुभा, कंता सुभा, जाव मणामा सुभा । अतो इति अस्मात् कारणाद् अहिंसगा एवं ज्ञात्वा सर्वसत्त्वानि अस्य साधोरहिंसनीयानि ॥ ९॥ किं कारणम् ? तदुच्यते XOXOXXXXX १ विपरीयासं पलेति य खं २ । विपरीयंसं पलिंति य खं १ पु १ पु २॥ २ अक्कत खं १ ख २ पु २ वृ० दी । अर्कत पु १ वृपा० दीपा०॥ ३त खं २॥ ४ अहिंसिया खं १ पु २ वृ० दी०॥ Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy