SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOHORootooXeXOX0 ८४. एतं खु णाणिणो सारं जंण हिंसति किंचणं । अहिंसासमयं चेव एतावंतं वियाणिया ॥१०॥ ८४. एतं खु णाणिणो सारं० सिलोगो । एतदिति यदुक्तम् उच्यते वा सारं, विद्धीति वाक्यशेषः । यत् किम् ?, | उच्यते-जं ण हिंसति किंचणं, किंचिदिति त्रसं स्थावरं वा, अहिंसा हि ज्ञातागमस्य फलम् । तथा चाह-“योऽधीत्य शास्त्रमखिलं.”[ ] "एतं खु णाणिणो सारं जं न भासति अलियपयं" एवं अदत्तं मेहुणं परिग्गहं च । जं च रागादिअज्झत्थदोसे विवजेति तदप्युच्यते एतं खुणाणिणो सारं । स्यात्-किं कारणं सत्त्वा न हिंसनीयाः, उच्यते-अहिंसासमयं चेव, अहिंसासमया नाम तुल्यता, यथा मम दुक्खमप्रियं एवं सर्वसत्त्वानाम् । एतां अहिंसां समतामात्मनः सर्वजीवैः एतावंतं वियाणिया "न हिंसति कंचणं" इति वर्त्तते । एतावांश्च ज्ञानविषयः यदुत सर्वत्र समया भाव्येति । तथाऽनृता-ऽदत्ता| दानादिष्वपि आश्रवेषु यथासम्भवमायोज्यमिति ॥ १० ॥ उक्ता मूलगुणाः । उत्तरगुणसिद्धये व्यपदिश्यते ८५. बुसिए य विगतगेही आयाणं सारक्खए। चरिया-ऽऽसण-सेज्जासु भत्त-पाणे य अंतसो ॥११॥ ८५. वुसिए य विगतगेही आयाण सिलोगो । वुसिते त्ति स्थितः, कस्मिन् ?, धर्मे । विगतगृद्धिरिति अलुद्धः। १ कंचणं खं २ पु १ वृ० दी॥ २ इत्तावत्तं वि खं २ । इत्तावय विखं १ पु १ पु२॥ ३ समता इत्यर्थः ॥ ४ अकसायी सदाऽधिगतगेधी चूपा । जुसिए य विगतगेही य आखं १ । वुसिए य विगतगेही य आ° खं २ पु १ पु २॥५संर खं २ पु १॥ Jain Educator national For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy