________________
पढमो सुयक्खंधो
सुवं ।
१ समयज्झ
यणं चउत्थुद्देसो
णिज्जुत्ति-IXआदिरन्त्येन सहिते"ति अक्रुद्धः अमानः अमायावी । पठ्यते [च]-"अकसायी सदाधिगतंगेधी" कषायाः क्रोधाद्याः, वृणिजुयं x ग्रेधिः लोभः, “एगग्गहणेण गहण"मिति "आदिरन्त्येन सहिते'"ति वा प्रेधिग्रहणात् सर्वे आकृष्टाः । आदाणं सारक्खए त्ति पूयगडंग- आत्मानं सारक्खति असंजमातो; आदीयत इति आदानं ज्ञानादि, तं सारक्खति मोक्खहेतुं । किं च-चरिया-ऽऽसण
सेज्जासु भत्त-पाणे य अंतसो, सारक्खते इति वर्त्तते, चरिय त्ति इरियासमिती गहिता, चरिआए पडिवक्खो आसण
सयणे, एत्थ आदाणं सारक्खति । अधवा चरियागहणेण समितीओ गहिताओ, आसण-सयणगहणेण कायगुत्ती, "एक्करगहणेण ॥६ ॥ गहणं" ति काऊण मण-वइगुत्तीओ वि गहिताओ । भत्त-पाणग्गणेण एसणासमिई, एवं आदाण-परिट्ठावणियाई सूइयाओ। अंतसो इति जाव जीवितान्तः ॥ ११ ॥
८६. एतेहिं तिहिं ठाणेहिं संजमेज सया मुणी।
उकासं जलणं ममज्झत्थं च विगिंचए॥१२॥ ८६. एतेहिं तिहिं ठाणेहिं सिलोगो। एतानीति यान्युक्तानि । इरिया एगं ठाणं १ आसण-सयणं ति बिइयं २ भत्त-पाणे Xति ततियं ३ । अहवा एतेसु चेव इरियाइगेसु मणो-वयण-काएणं, अहवा इरियं मोत्तण सेसेसु उग्गम-उप्पाथणेसणासु संजमेज
सया मुणी, सदा सर्वकालम् । इयाणिं एतेसु संजभंतो इमानन्यानध्यात्मदोषान् परिहरेत् , तद्यथा-उक्कासं जलणं णूमं० सिलोगो [पच्छद्धं] । उक्स्यतेऽनेनेति उक्कासो मानः । ज्वलत्यनेनेति ज्वलनः क्रोधः। नूमं णाम अप्रकाशं माया । अज्झत्थो
१ गतबोधी" चूसप्र० ॥ २ संजते सततं मुणी खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ उक्कसं खं १ ख २ पु १ पु २॥ टा४ मं मज्झत्थं च सं २ ४१ पु २० दी । गर्म मज्झं च सं १॥
॥६
॥
Jain Educa
t
ional
For Private
Personal Use Only
jalne baryong