________________
आसपहिं गढिता णरा, सिद्धिं पुरस्कृत्येति सिद्धा एव वयम् , अनेन वाऽऽचारेण सिद्धिं यास्यामः, पूजापुरस्कारकारणात् । हिंसादिषु आश्रयेषु गढिता णाम मूर्च्छिताः, संसक्तभावात् ॥ १५ ॥ त एवं सिद्धाः सिद्धवादिनः ये चान्ये आश्रवगढितावादिनस्ते
७४. असंबुडा अणादीयं भमिहिंति पुणो पुणो। कप्पकालुववजंति ठाणा असुर-किब्बिस ॥ १६ ॥ त्ति बेमि ॥
॥ततिओ उद्देसओ सम्मत्तो १-३ ॥ ७४. असवुडा० (सलोगो । अणादीयं भमिहिंति पुणो पुणो, एतत् कण्ठ्यम् । कप्पकालुववजंति ठाणा असुरकिब्बिसा, कल्पपरिमाणः कालः कप्पकालः, कप्प एव वा कालः । तिष्ठन्ति तस्मिन्निति स्थानम् । आसुरेषूपपद्यन्ते किल्बिषिकेषु च । ततो उव्वट्टा अणतं कालं हिंडंति संसारे । इच्छेते कुसमये बुज्झेज तिउद्देज ति ॥ १६ ॥
॥ ततिओ उद्देसओ सम्मत्तो १-३॥
१कालमुवजंति खं १ खं २ पु १ पु २॥ २ आसुर-किबिसिय खं १ ख २ पु १ पु २ वृ० दी० ॥
Jain Education
Btional
For Private & Personal Use Only
wainelibrary.org