SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति - चुण्णजयं सूयगडंगसुत्तं ॥ ४९ ॥ गृहित्वं प्रव्रज्यां च । अम्हंतणओ वि जो असुद्धं भुंजति सो वि दुपक्खं सेवति । कधं ? दव्वतो लिंगं भावतो असंजतो । एवं प्रव्रजिता अपि भूत्वा आधाकर्मादिभोजने गृहस्था एव सम्पद्यन्ते ॥ १ ॥ ६०. तमेवं अविजाणता बिसमंसि अकोविता । मैच्छा वेसालिया चेव उद्गैस्स अभिआगमे ॥ २ ॥ ६०. तमेवं अविजाणता० सिलोगो । तमिति निर्देशे, यथोद्दिष्टमेतदर्थं एवं अनेन प्रकारेण मूलगुणे उत्तरगुणे तदुप - घातं च अवियाणता अविशुद्धभोगदोसेण । जधा - "आधाकम्मण्णं भंते ! भुंजमाणे किं पकरेति किं चिणाति०" । [ भगवती श० १ उ० ९ सू० ७८, श० ७ ० ८ सू० २९८ ] । विसमो णाम बंध- मोक्खो, कम्मबंधो वि विसमो, जतो एक्केकं कम्ममणेगप्पगारं अणेगेहिं च पगारेहिं बज्झते अतो विसमंसि अकोविता, असम्बुद्धा इत्यर्थः । ते अयाणगा प्रत्युत्पन्नगृद्धाः अनागतदोष (घा) - दर्शनाद् आधाकर्मादिभिर्दोषैः कर्मबद्धा संसारे दुःखमाप्नुवन्ति । मच्छा वेसालिया चेव, विशालः समुद्रः, विशाले भवाः वैशालिकाः बृहत्प्रमाणा:, अथवा विशालकाः वैशालिकाः । पठ्यते च - "मच्छे वेतालिए चेव" वैताली कूलमिष्यते, लोकसिद्धमेवैतदभिधानम्, यथा- पूर्ववैताली दक्षिणाऽपरेति । सामुद्रकुलोद्भवो स वैशालिको बैतालीकूलो वा मत्स्यः सामुद्रकैर्वी चिप्रहारैर्मत्स्यैश्चान्यैर्वहद्भिर्न बाध्यते स कथचिदेव ततो निरुपसर्गान्निष्कण्टकात् समुद्रवेलया निसृष्टकायः १ तमेव खं १ खं २ पु१ पु २ वृ० दी० ॥ २ अवियाणंता विसमम्मि खं १ खं २ ॥ ३ मच्छे वेतालिए चेव चूपा० ॥ ४ गस्सऽभि सं २ पु १ पु २ । गस्सऽहियागमे खं १ ॥ Jain Education ational For Private & Personal Use Only XOXOXO X XO XO XOXOXOXOXOXO पढमो सुयक्खंधो १ समयज्झ यणं तइउदेसो ॥ ४९ ॥ Finelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy