SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ | यानारूढ इव पुमान् परप्रयोगेन अतुद्यमानः स दूरमपहृतः। उदगस्स अभिआगमे त्ति, उदगस्य अभ्यागमो नाम समुद्रान्निस्सरणम् , केचित्तु पुनः प्रवेशः ॥२॥ स एवं शरीरसुखाय अजानानस्तत्रापायान् ६१. उदगस्सऽप्पभावेणं सुकसि घंतमेति तु। ढंकेहि य कंकेहि य आमिसासीहि ते दुही ॥३॥ ६१. उदगस्सऽप्पभावेणं० सिलोगो । अप्पभावो णाम उदगस्स अल्पभावः, प्रत्यावृत्ते उदगे शुष्का एव वालुका संवृत्ता पड्को वा । अथवा अप्पैस्स भावः अप्पभावः, स्तोक इत्यर्थः, स च महाकायत्वान्न तत्र शक्नोति तर्तुम् , परिवर्त्तमानो वा नदीमुखे लग्यते, एवं अप्पकातो वि । घंतमेतीति घनघातेन वा अन्तं करोतीति घन्ता, "कर्मवत् कर्मकर्ता" इति कृत्वाऽपदिश्यते-स्वयमेवासौ घातारं एति प्राप्नोतीत्यर्थः । अथवा घेतो णाम मचू तं मचुमेति । कैः ? उच्यते-ढंकेहि य कंकेहि य० सिलोगो पच्छद्धं । एतेनान्ये आमिषाशिनः शृगाल-पक्षि-मनुष्य-मार्जारादयः क्रुधन्ति तत्रैव । यदृच्छया च केचित् पुनः वीचीमासाद्य वर्द्धमाने च उदके समुद्रमेव विशन्ति । दुहि त्ति तैस्तीक्ष्णतुण्डैः पिशिता शिभिरश्यमानास्तीव्र दुःखमनुभवन्तो अदृदुहट्टवसट्टा मरंति । एस दिटुंतो ॥ ३ ॥ १ उदगस्स पभावेणं खं १ पु१ वृ० दी । “उदकस्य प्रभावेन नदीमुखमागताः" इति वृत्ति-दीपिकाकृतः ॥ २ सुक्खंसि ग्घायमेन्ति उ खं १ । सुकम्मि घातमिति उ सं २ पु१पु २ वृ० दी० ॥ ३ आमिसत्थेहि खं १ खं २ पु १ पु २ . दी०॥ ४ अप्पस्वभावः चूसप्र.॥ ५अल्पकाय इत्यर्थः ॥ ६घातयतीति चूसप्र०॥ ७घातं पति पु.॥ Jain Education For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy