________________
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
सुत्तं
॥५०॥
६२. एवं तु समणा एगे वट्टमाणसुहेसिणो।
मच्छा वेसालिया चेव 'घंतमेसंतणंतसो ॥४॥ ६२. एवं तु समणा एगे० सिलोगो । एवं अनेन प्रकारेण वर्तमानमेव जिह्वासुखमिच्छन्ति अण्णउत्थिया पासत्थादयो | वा एगे समुद्रमुत्तरितुं अविसुद्धाणि आहारादीणि गवसंता जधा मच्छा एगभवियं मरणं पावेंति एवमणेगाणि जाइतव्वमरितव्वाणि पावंति । एवं पासत्थादयो वि जोऐतव्वा ॥ ४ ॥
६३. इणमण्णं तु अण्णाणं इहमेगेसिमाहितं ।
देवउत्ते अयं लोगे बंभउत्ते त्ति आवरे ॥५॥ ६३. इणमण्णं तु अण्णाणं. सिलोगो । इदमिति जं भणिहामि जधा लोको उप्पज्जति विणस्सति य । इहेति इहलोगे। एगेसिं ण सव्वेसिं । अधवा एगे णाम न ज्ञानसहायाः । तं कह ? देवउत्ते अयं लोगे० सिलोगो [पच्छद्धं ] । केइ भणंति-देवेहि अयं लोगो कतो, उत्त इति बीजवद् वपितः आदिसर्गे, पश्चादकरवद् विसर्पमानः क्रमशो विस्तरं गतः । देवगुत्तो देवैः पालित इत्यर्थः । देवपुत्तो वा देवैर्जनित इत्यर्थः । एवं बंभउत्ते वि तिण्णि विकप्पा भाणितव्वा-बंभउत्तः बंभगुत्तः बंभपुत्त इति वा ॥ ५॥
१ समयज्झ
यणं तइउद्देसो
॥५०॥
१घातमें खं १ ख २ पु १ पु २॥ २ जनितव्य-मत्तव्यानि ॥ ३ योजयितव्याः द्रष्टव्या वा इत्यर्थः ॥ ४ उत्ति त्ति खं २ पु१पु२॥
Jain Educatio
n
al
For Private & Personal Use Only
Harjainelibrary.org.