________________
६४. इस्सरेण कते लोगे पहाणाति तहावरे ।
जीवा-ऽजीवहिं संजुत्ते सुह-दुक्खसमपिणए ॥६॥ ६४. इस्सरेण कते लोगे० सिलोगो । “ईश ऐश्वर्ये” ईश्वरः प्रभुः महेश्वरोऽन्यो वाऽभिप्रेतः । तथा प्रधानादि अन्ये इच्छन्ति, प्रधानमव्यक्तमित्यर्थः । जीवाश्चाजीवाश्च जीवाजीवाः, तैः जीवा-जीवैः संयुक्तः। सुखं च दुक्खं च सुखदुक्खे, सम् एकीभावेन अन्वितः सुख-दुःखसमन्वितः । अन्वितः अनुगत इत्यर्थः ॥ ६ ॥ तथाऽन्ये इच्छंति
६५. सयंभुणा कते लोगे इति वुत्तं महेसिणा।।
मारेण संथुता माया तेण लोए असासते ॥७॥ ६५. सयंभुणा कते लोगे० [सिलोगो] | स्वयं भवतीति स्वयम्भूः, स तु विष्णुरीश्वरो वा ब्रह्मा वा । इति वुत्तं ति, इतिरिति उपप्रदर्शनार्थः, 'उक्तं' कथितमित्यर्थः । महऋषी नाम स एव ब्रह्मा, अथवा व्यासादयो महर्षयः, यो वा यस्याभिप्रेतः स तं ब्रवीति महर्षिमिति । एवं यो यस्याभिप्रेतः स तं लोककर्तारमिच्छति । केचित् पुनस्त्रयाणामपि साधारणं कर्तृकत्वमिच्छन्ति । तद्यथा
एका मूर्तिबिधा जाता ब्रह्मा विष्णुमहेश्वरः । कर्त्ता विष्णुः क्रिया ब्रह्मा करणं तु महेश्वरः ॥ १॥
OXXXXXXXXXXXX
१ ईसरेण कडे खं १ खं २ पु १ पु २॥ २ जीवसमाउत्ते खं १ खं २ पु १ पु २ वृ० दी० ॥ ३प्रधानादन्ये चूसप्र० ॥ ४ कडे लोए इती खं १ ख २ पु १ पु२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.