________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्तं
१समयज्झ
यणं तइउद्देसो
॥५१॥
___ तत्र तावद् विष्णुकारणिका ब्रुवते-विष्णुः स्वर्लोकादेकांशेनावतीर्य इमान् लोकानसृजत् , स एव मारयतीति कृत्वा | मारोऽपदिश्यते, ततस्तेन मारेण संस्तुता माया। एके ब्रुवते यदा विष्णुना सृष्टा लोकास्तदा अजरामरत्वात् तैः सर्वा एवेयं मही निरन्तरमाकीर्णा, पश्चादसावतीवभराक्रान्ता मही प्रजापतिमुपस्थिता । नागार्जुनीयास्तु पठन्ति
अतिवड्डीयजीवा णं मही विण्णवते प ।
ततो से मायासंजुत्ते करे लोगस्सऽभिद्दवा ॥ ततस्तेन परित्राणाय स्वयं मह्या विज्ञप्तेन 'मा भूल्लोकः सर्व एव प्रलयं यास्यति इति, भूमेरभावात्' तां च भयविह्वलागी अनुकम्पता व्याधिपुरस्सरो मृत्युः सृष्टः । ततस्ते धर्मभूयिष्ठाः प्रकृत्यावयुक्ता मनुष्याः सर्व एव देवेषूपपद्यन्ते स्म । ततः स्वर्गोऽपि अतिगुरुभाराक्रान्तः प्रजापतिमुपतस्थौ, ततस्तेन मारेण संस्तुता माया, मारो णाम मृत्युः, संस्तवो नाम साङ्गत्यम्, उक्तं हि-मातूपुव्वसंथवः, मृत्युसहगता इत्यर्थः । ततस्ते मायाबहुला मनुष्याः केचिदेकमृत्युधर्ममनुभूय नरकादिषु यथाक्रमत उपपद्यन्ते स्म । उक्तं च
जानन्तः सर्वशास्त्राणि छिन्दन्तः सर्वसंशयान् । न ते तथा करिष्यन्ति गच्छ स्वर्ग न ते भयम् ॥ १ ॥
॥५१॥
१ विष्णुसलोकदेकांशे चूसप्र०॥
Jain Educati
o nal
For Private & Personal Use Only
Linelibrary.org