SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (CXCX अन्ये येन वा मारेण संस्तुता माया बितिया तेण लोए असासते ।। ७ ।। ६६. माहणा समणा एंगे आह अंडकडे जगे । असो तत्तमकासी य अयाणंता मुखं वेदे ॥ ८ ॥ ६६. माहणा समणा एगे० सिलोगो । माहणा धीयारा । समणा साङ्ख्यादयः । एगे ण सव्वे । अण्डात् कृतः, ब्रह्मा किलाण्डमसृजत्, ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः । एवमेते सर्वेऽपि लोकोत्पादवादिनः स्वं स्वं पक्षं प्रशंसन्तो - असो तचमकासी य अयाणंता मुसं वदे, असाविति असावेकः योऽस्मदभिप्रेतः विष्णुरीश्वरो वा तत्त्वं नाम, असावेव नान्यः लोकमकार्षीत् शेषास्तु लोकोत्पादमजानन्तो मुसं वदे । अथवा वयं ब्रूमः - ते वराका लोकस्वभावं अयाणंता मुखं वदे । कथम् ? जं ते वदन्ति - देव मणुस्सा तिरिक्ख-गारगा सुहिता दुःखिता, राज-जुवराजादि, सुत्थाणि वा विग्गहाणि वा, सुभिक्खाणि वा दुभिक्खाणि वा, सर्वमेतद् विष्णुकृतम् । ये चान्ये तत् सर्वं अयाणंता मुखं वदे ॥ ८ ॥ किंच जंते पु २ वृ० दी० ॥ Jain Education onal तु — १ वेगे खं २ पु १ पु २ ॥ २ वते खं २ पु १ पु २ ॥ ३ सतेहिं परियातेहिं लोयं बूया कडे ति या खं १ नं २ पु १ ४ वूया लोए कडेविधि इति लोयं बूया कडे ति च इति चूण पाठभेदौ ॥ ५ णाभिजाणंति वृ० दी० । ण विजाणती खं १ खं २ पु १ पु २ ॥ ६ण विणासि खं १ खं २ पु १ पु २ ० दी० ॥ ७ कयाइ ति दी० ॥ ६७. सएण परियारण लोयं बूया कडेविधिं । तत्तं ते ण वि जाणंति णायं णाऽऽसि कैयाति वि ॥ ९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy