________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्
१ समयजा
॥५२॥
यणं
तइउद्देसो
६७. सएण परियाएण, लोयं व्या कडेविधि० [सिलोगो] । स्वपर्यायो नाम आत्माभिप्रायः अप्पणिज्जो गमकः, य एवं खेन पर्यायेण ब्रुवते लोगस्स कडविधी, विधिविधानं प्रकार इत्यर्थः । तेषामुत्तरम्-तत्तं ते ण वि जाणंति. तस्य भावस्तत्त्वम् लोकसद्भाव इत्यर्थः, यथा उत्पद्यते प्रलीयते च स्वकर्मभिः एतत् तत्त्वं न जानन्तीति । उक्तं हि-"अणंता | जीवघणा उप्पज्जित्ता णिलिज्जंति, एवं परित्ता वि"[
] इत्यर्थः । कर्मभिरुत्पद्यमानः प्रलीयमानश्च सन्ततीः प्राप्य नायं नासीत् कदाचिदपि नित्यः, दबट्ठताए सासतो पज्जवट्ठताए असासतो॥
अधवा सव्व एवायं उत्तरसिलोगो-तेषां कडवादीनां विप्रसृतानि निशम्य सएण परियाएण बूया लोए कडेविधि, अप्पणियाएणं परियाओ णाम गमागमवक्तव्यता बूया, 'लोए कडे वा ण य' त्ति ते उ सव्वे कुवादिणो तत्तं ते ण वि जाणंति णायं णासि कयाति वि। तत्त्वं यथा भगवद्भिरुपदिष्टम् -"किमिदं भंते ! लोके त्ति पवुच्चति ?, पंच अत्थिकाया" [ भग० श० १३ उ० ४ सू० ४८१] । तथा “दव्यतो णं लोगे ण कयाइ णासि जाब णिच्चे, एवं टू, भावतो जे जधा भावा पज्जवा उप्पजंति विणस्संति च ते पडुच्च अणिच्चो" [भग० श० ११ उ० १० सू० ४२०]। पठ्यते च-"लोकं बृया कडे ति च"। चशब्दादकडे ति च नित्य इत्यर्थः द्रव्यतः, भावं पडुच्च कडे ॥ ९॥ किश्चान्यत्-ते बसर्वज्ञा नैव दुक्खं जाणंति, ण च दुक्खुप्पायं, नैव तन्निरोधम् , कथं तर्हि लोकोत्पादं ज्ञास्यन्ति ? । कथम् ?
६८. अमणुण्णसमुप्पादं दुक्खमेव विजाणिया।
समुप्पादमयाणंता किह णाहिंति संवरं? ॥१०॥
॥५२॥
Jain Educati
o
nal
For Private & Personal Use Only
REVDainelibrary.org