SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६८. अमणुण्णसमुप्पाद० सिलोगो । अमणुण्णो णाम असंजमो, न हि कस्यचिदसंजमतत्त्वं परेणाऽऽत्मनि क्रियमाणमिष्टम् इत्यतः असौ दुष्टाशीविषवत् सर्वस्यैवावमन्यः असंजमः । तेषां च यत् पूर्वं नासीत् पश्चाज्जातं तत् सर्वं दुक्खं, जं पि किंचि सुखसण्णितं तं पि दुक्खमेव, 'चक्कम्मितं दुक्खं, एवं ठिति आसितं सैयं दुक्खं, छुधा वि धातगत्तणं पि दुक्खं । एवमादीणि पुव्वं णासी पश्चाज्जायन्त इति दुक्खाणि तानि चेश्वरकृतानि नास्माभिरिति । त एवं तस्य दुःखस्य समुप्पादमयाता कि णाहिंति संवरं ? । का तर्हि भावना ? - तद्धि तैरात्मनैव पूर्वं पापं कृतम्, पश्चाद् हेत्वन्तरतः तेष्वपि विपक्क, तद्यथानाम कृष्यादीनि कर्माणि स्वयं कृत्वा तत्फलमुपभुञ्जाना ब्रुवते - यदस्मासु किश्चित् कर्म विपच्यते तत् सर्वमीश्वरकृत - मिति । एवं तस्स दुक्खस्स समुत्पादमयाणंता कहमणिपुणा संसारगतयो (गती) ज्ञास्यन्ति ? संसारदुक्खणिस्सरणोवायं च कथं णाहिंति संबरं ? ।। १० ।। भणिया कडवादिणो । तेरासिइया इदाणिं ते वि कडवादिणो चेव । तेरासिया णाम जेसिं ताई एकवीस सुत्ताइं तेरासियासुत्तपरिवाडीए ते भांति ६९. सुद्धे अपावए आसी इहमेगेसि आहितं । 'कीलावण-पदोसेण रजसा अवतारते ॥ ११ ॥ २ चकमितमि ( तं पि) दुक्खं पु० सं० ॥ १२ शयनमित्यर्थः ॥ ३ तृप्तत्वमपीत्यर्थः ॥ ४ "इचेयाई बावीस सुत्ताई तिकणइयाई तेरासियमुत्तपरिवाढीए” इति पाठः समवायाङ्गसूत्रे सूत्र १४७ पत्र १२८-२ तथा नन्दीसूत्रे सूत्र ५६ पत्र २२६-२ मध्ये दृश्यते ॥ ५ आया इह खं १ ख २ पु १ पु २ वृ० दी० ॥ ६ पुणो किड्डा-पदो सेणं से तत्थ अवरज्झति खं १ खं २ पु १ पु २ वृ० दी० । किड्डा स्थाने सं २ पु १ पु २ कीडा पाठः ॥ Jain Educational For Private & Personal Use Only wwwww.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy