SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं 6 सूयगडंग पढमो सुयक्खंधो ॥५३॥ १ समयज्झ यणं तइउद्देसो ६९. सुद्धे अपावए आसी० सिलोगो । तेषां हि यथोक्तधर्मविशेषेण घटमानोऽयमात्मा इह सुद्धाचारो भूत्वा मोक्खो अपापको भवति, अकर्मा इत्यर्थः । इहेति इहलोके मिथ्यादर्शनसमूहे वा । स मोक्षप्राप्तोऽपि भूत्वा कीलावण-प्पदोसेण रजसा अवतारते, तस्य हि स्वशासनं पूज्यमानं दृष्ट्वा अन्यशासनान्यपूज्यमानानि [च] क्रीडा भवति, मानसः प्रमोद इत्यर्थः, अपूज्यमाने वा प्रदोषः, ततोऽसौ सूक्ष्मे रागे द्वेषे वाऽनुगतान्तरात्मा शनैः शनैः निर्मलपटवदुपभुज्यमानः कृष्णानि कर्माण्युपचित्य स्वगौरवात्तेन रजसाऽवतार्यते ॥ ११ ॥ ततः पुनरपि ७०. इंह संवुडे भवित्ताणं सुद्धे सिद्धीए चिट्ठती। पुणो कालेणऽणतेणं तत्थ से अवरज्झती ॥१२॥ ७०. इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिद्वती० [सिलोगो]। इहेति इह आगत्य मानुष्ये वयः प्राप्य प्रव्रज्यामभ्युपेत्य संवृतात्मा भूत्वा, जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति । यदि वा-एतत् शासनं न ज्वलति तत एवं प्रज्वाल्य किश्चित् कालं संसारेऽवस्थित्य "प्रेत्य पुनरपापको भवति" मुक्त इत्यर्थः । एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं वा दृष्ट्वा तत्थ से अवरज्झती, अवराधो णाम रागं दोसं वा गच्छति, ततः सापराधत्वात् चौरवद् राग-द्वेषोत्थैः कर्मभिर्बाध्यते, ततः कर्मगुरुत्वात् पुनरवतार्यते, तेनैव क्रमेण शासनं प्रज्वाल्य निर्वाति च । उक्तं च ॥ ५३॥ १°रात्मना शनैः पु० ॥ २ इह संवुडे मुणी जाते पच्छा होति अपावर । वियर्ड व जहा भुज्जो नीरय सरयं तहा ।। खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ पेच्चा होति अपावर चूपा०॥ ४ यतचे(श्चै)तत् वा० मो० ॥ Jain Education abonal For Private Personal Use Only Najainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy