SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ दग्धे पुनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १॥ [सिद्ध० द्वा० २ श्लो० १०] ॥ १२॥ यतश्चैवम् ७१. एताणुवीयि मेधावी बंभचेरं न तं वसे । पुढो पावादिया सव्वे अक्खातारो सयं सयं ॥ १३ ॥ ७१. एताणवीयि मेधावी. सिलोगो । एवं त्रैराशिकमते चान्ये प्रागुक्ताः कुवादिनः, तांश्च स्वच्छन्दबुद्धिविकल्पैः पूर्वा-ऽपराधिष्ठितमतीन अनुचिन्त्य ज्ञात्वेत्यर्थः, नैते निर्वाणायेति द्रव्यब्रह्मचेरं न तं वसे त्ति ण तं रोएज्जा आयरेज्जा वा, ण वा तेहिं समं वसेजा संसगिंग वा कुर्यात् तेहिं ति, मा भूत् सेहमतिं वुग्गाहेज्जा । उक्तं हि-"शङ्का काङ्क्षा जुगुप्सा च०" [ ] । सव्वे वि एते पुढो पावादिया सव्वे अक्खातारो सयं सयं, पुढो णाम पृथक् पृथग् यथामति विकल्पशो वा खं स्वमिति स्खं स्वं सिद्धान्तं प्रशंसन्ति, परसिद्धान्तं च निन्दन्ति ॥ १३ ॥ १ दग्धेन्धनः पुनरुपैति इति द्वात्रिंशिकायां पाठः ॥ २णुवीति खं १ ख २ पु १ पु २॥ ३ बंभचेरे ण ते वसे । पुढो पावादुया खं १ खं २ पु १ पु २ ० दी० ॥ For Private Personal Use Only
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy