________________
[ समयज्झयणे तइओ उद्देसओ]
समयाधिकारोऽनुवर्त्तत एव । तत्र प्रथमे द्वितीये च कुदृष्टिदोषा अभिहिताः । तृतीये तेषामेवाऽऽचारदोषा अभिधीयन्ते । अथ द्वितीयावसाने सूत्रम् - " पुत्तं पि ता समारब्भ आहारट्ठमसंजते" [ सूत्रगा० ५४ ] आचारदोष उक्तः, इहापि स एवाऽऽचारदोषोऽभिधीयते दृष्टिदोषाश्च । तेषामेव तेरासिगवत्तवतं च भणिहिति इत्यतोऽपदिश्यते—
-
१ किंचि विपू° खं १ खं २ पु भुंजे खं १ २ १५ २ ० दी० ॥
• सूयगड
Jain Education International
५९. जं 'किंचि उ पूतीकडं सही आगंतु ईहियं । सहस्संतरकर्ड भुंजे दुपक्खं चैव सेवति ॥ १ ॥
५९. जं किंचि उ पूतीकडं० सिलोगो । यदिति अणिद्दिट्ठस्स णिसो । किंचिदिति यदाहारिमं उवधिजातं वा । पूतिग्रहणादाधाकर्मणि गृहीतं आधाकर्मिकम्, एवं हि पूर्ति यदि च तदवयवोऽपि वर्त्तते । कथं तर्हि आधाकर्म तग्रहणाच सर्वा अविशोधिकोटिर्गृहीता ?, “एगग्गहणे गहणं" ति काउं तज्जातियाण सव्वेसिं तिण्णि विसोधिकोडी वि गहिता । श्रद्धा अस्यास्तीति श्राद्धी, आगच्छन्तीत्यागन्तुकाः, तैः श्राद्धीभिरागन्तूननुप्रेक्ष्य प्रतीत्य उवक्खडियं । अधवा सढि त्ति जे एगो बसंति तानुद्दिश्य कृतम्, तत् पूर्व-पश्चिमानां आगन्तुकोऽपि यदि सहस्संतरकर्ड भुंजे दुपक्खं णाम पक्षौ द्वौ सेवते, तद्यथा
१ । किंची पू पु २ ॥ २ सड्डीमागंतुमी हियं खं १ ख २ पु १ पु २ ॥ ४ दुप्पक्खं खं २ पु १ पु २ ॥
५ यथाऽऽहा चूसप्र० ॥
For Private & Personal Use Only
३ सहसंतरियं
Tall
www.jainelibrary.org.