SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ण इस्सरादीकतपच्चयेन, यथा कर्म कृतमसम्बोधिदोषाद् अष्टप्रकारं आत्मनि अवगाहति, आत्मा कर्मसु वा, अकारलोपं कृत्वा तमेव अवगाहति । णो तेणं मुच्चे अपुदृवं नासौ तेन कर्मणा मुच्यतेऽस्पृष्टमस्यास्तीति । आह हि-"पावाणं च भो! कडाणं कम्माणं०" [ दशवै० चूलिका १ ] ॥ ४॥ किश्च-न केवलमिहानित्यभावना भवति, अन्यत्राप्येषणा भवत्येव । तथा९२. देवा गंधव्व-रक्खसा, असरा भूमिगता सिरीसिषा। राया-णर-सेहि-माहणा, ठाणा ते वि चयंति दुक्खिया ॥५॥ ९२. देवा गंधव्व-रक्खसा असुरा. वृत्तम् । अथवा मा भूत् कश्चिद् देवसुखेसु सङ्गं करिष्यतीत्यतस्तदनित्यत्व| ज्ञापनार्थ अपदिश्यते—देवा गंधव्व-रक्खसा, देवग्रहणाद् वाणमन्तरभेदाः, असुराणां प्रतिपक्षः सुरा वैमानिकाः, भूमिगता असुरा एव, अथवा भूमिगता भूमिजीवा एव, अथवा भूमिगता सरीसृपा गृह्यन्ते । इहापि च राया-णर सेट्टि-माहणा, राजानः चक्रवाद्याः, नराः पृथग्जनाः, सेट्ठी णेगमाद्यधिपाः। [अथवा-"अधिपास्तु" अधिकं पान्तीत्यधिपाः, ते तु मत्रि-महामत्रि-गणक-दौवारिकादयः । माहनग्रहणाद् जातिभेदः। त एते सर्व एव या (? वा) स्थानेभ्यश्यवन्ते, दु:खिता नाम न वा स्यात् कस्यचिन्मरणमिष्टम् । उक्तं च-"मरणमिति महद्भयं०" [ ]॥५॥ १भूमिचरा खं १ ख २१ पु २ . दी.॥२णर-अधिप-माहणा चूपा. ()३°माहणा ते वि चयति ठाणाई दुक्खिया सं २ पु१॥ ४ दुकिया खं १॥ Jain Education international For Private & Personal Use Only Riv.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy