SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पढयो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंघो सुत्तं २ वेयालियज्झयणं ॥६४॥ पढमुदेसो छिद्यते, तेषु जीवत्स्वेव कदाचित् पूर्वतरं म्रियते, न च सैव माताऽन्यत्रापि भवति पिता वा, अथैकेन्द्रियादिषु प्रक्षिप्तः नैव माता-पितृसम्बन्धं लभते । न वा सुगतिः प्रेत्य सुलभा भवति, सुगतिर्नाम [सुकुलम्, प्रेत्ययोनिरेव । नागार्जुनीयास्तु पठन्ति माता पितरो य भातरो, विलभेजसु केण पेच्चए । नारक-देवैकेन्द्रिया-ऽसंज्ञिषु च । यतश्चैवं तेण एताणि भयाणि देहिया, एतानि यान्युक्ताने “णो हवणमंति राइओ" [ सू० गा० ८८ ] पेक्खिया देहिया पस्सिया । आरम्भो नाम असंयमः, अनुक्तमपि ज्ञायते परिग्रहाच्च । कथम् ? आरम्भपूर्वको परिग्रहः, स च निरारम्भस्य न भवतीत्यत आरम्भग्रहणम् ॥ ३ ॥ स्यादारम्भादनिवृत्तस्य को दोषः ?, उच्यते ९१. जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सयमेव कंडेऽभिगाहए, णो तेणं मुच्चे अपुट्ठवं ॥४॥ ९१. जमिणं जगती पुढो जगा. वृत्तम् । यदिति यस्मात् कारणात् तस्मिन् जगति पुढो नाम पृथक् कम्मेहि ति यथाकर्मभिः लुप्पंति त्ति नरकादिषु विविधैर्दुःखैलृप्यन्ते सर्वसुखस्थानेभ्यश्च च्यवन्ते । किञ्च-सयमेव कडेभिगाइए, १प्रेतयोस्त्विनिरेव पु० विना ॥ २ कडेहिं गाहती णो तस्सा मुच्चे खं १ खं २ पु १ पु २ वृ० दी । कडेहिं स्थाने खं १ कडेभि इति पाठो वर्त्तते ॥ । स च निरारम्भस्या आरम्भो नाम असंवा एतानि यान्युक्तानि "पोस ॥६४॥ Jain Educa t ional For Private Personal Use Only Mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy