SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ८९. डेहरा बुड्ढा य पासधा, गन्भत्था ये चयंति माणवा । सेणे जह वयं हरे एवं, आउखयम्मि तुहई ॥ २ ॥ ८९. डहरा बुड्ढा य पासधा गन्भत्था य चयंति माणवा । मनोरपत्यानि मानवाः, मानवग्रहणेन मनुष्याणां कथ्यते, अथवा सर्व एव मानवा अपदिश्यन्ते । सेणे जह वट्टयं हरे, यथेति येन प्रकारेण, वट्टगा नाम तित्तिरजातिरेव ईषदधिकप्रमाणा उक्ता वार्तकाः । एवं अवधारणायाम् । आयुषः क्षयः आयुःक्षयः, स उपक्रमादन्यथा वा तुट्टइति विद्य (त्रुट्यति ) जीवः [ शरीरात् ] शरीरं वा जीवात्, अथ [ वा ] मनुष्यजीवितात् त्रुट्यति स्वजनादिभिर्वा ॥ २ ॥ योऽपि नाम कश्चित् स्वजनात् प्रमत्तो न बुध्यते--यथा माता - पितरौ मे वृद्धौ, ताभ्यां मृताभ्यां धर्मं करिष्यामीति, एतदप्यकारणम् । कथं तर्हि ? उच्यते— ९०. माताहि पिताहि लुप्पते, णो सुलभा सुगती ये पेचओ । एताणि भयाणि देहिया, आरंभा विरमेज सुव्वते ॥ ३ ॥ ९०. माताहि पिताहि लुप्प० वृत्तम् । मातृभ्य इति सर्वमातृग्रामो गृह्यते । पितृभ्य इति पितृग्रामः । लुप्पत इति १ दहरा खं १ ॥ २ वि खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आतुखयम्मि खं २ । आउखयं ति पु १ ॥ ४ माता ति पिता ति लुप्पति खं १ । माया इ पिया इ लुप्पई पु २ । माता पितरो य भातरो विलभेजसु केण पेच्चए इति नागार्जुनीयः पाठभेदः चूर्णौ ॥ ५ वि सं १ वृ० ॥ ६ ययातिं भयाति पेहिया खं २ । एयाई भयाई पेहिया पु १ पु २ । एयाई भयाई देहिया खं १ ॥ ७ सुट्ठिते वृपा० दीपा० ॥ Jain Education national For Private & Personal Use Only XXXXXXXXXXXX Nainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy